SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्री अनुत्तरोपपातिकसूत्रे ૯૪ प्रभूता । अत्र गवादिपदं स्त्रीगवादीनामप्युपलक्षकम् | 'बहुजनस्य अपरिभूता बहुजनैः पराभवरहिता बहुजनमान्येत्यर्थः । , तस्याः खलु मद्रायाः सार्थवाया धन्यनामा दारकः पुत्रोऽभवत् । दारक इति स्वोदराज्जातो नतु दत्तकत्वेन परिगृहीत इत्यर्थः । सः 'अहीणजावगुरूवे' इति 'अहीण' इत्यारभ्य 'मुख्ये' इत्येतत्पर्यन्तोक्तसकल विशेषणविशिष्ट इत्यर्थः, तेन 'अहीणपंचिदियसरीरे, लकवणर्वजणगुणोववेए, माणुम्माणप्पमाणपडिपुण्णगुजायसच्वंगमुदरंगे, ससिसामागारे कंते पियदंसणे गुरुवे' इति पाठस्य संग्रहः । तंत्र - - अहीन पञ्चेन्द्रियशरीरः = अहीनानि = लक्षणस्वरूपाभ्यां परिपूर्णानि पञ्च इन्द्रियाणि यरिमतादृशं शरीरं यस्य स तथोक्तः, स्वस्वविपयग्रहणसमर्थपूर्णाकारचक्षुरादीन्द्रियत्रिपिष्ट इत्यर्थः । लक्षणव्यञ्जनगुणोपपेतः =लक्ष्यन्ते= चिह्नयन्ते यैस्तानि लक्षणानि = पुरुपचिह्नानि हस्तस्थ विद्यावनजीवित रेखारूपाणि वा, व्यज्यन्ते = प्रकटीक्रियन्ते गुणा यैस्तानि व्यञ्जनानि = तिलकालक-मपादीनि, गुणाः = सौशील्यादयः, यद्वा पूर्वोक्तप्रकारैर्लक्षणैर्व्यज्यन्ते इति लक्षणव्यञ्जनाः, ते च ते गुणास्तैः, उपपेतः समन्त्रितः । मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गः=मानं = जलादिपरिपूर्ण कुण्डादिप्रविष्टे पुरुपादौ यदा द्रोणपरिमितं उस भद्रा सार्थवाही के 'धन्य' नामक दारक- पुत्र था । 'दारक ' शब्द से यह जानना चाहिए कि वह उसी के गर्भ से उत्पन्न था, - अर्थात् गोद लिया हुआ (दत्तक पुत्र ) नहीं था । वह सर्वप्रकार के शुभ लक्षणों से तथा आकारपरिपूर्ण पाँच इन्द्रियों से युक्त सर्वाङ्ग सुन्दर थी । अर्थात् जिसकी समस्त इन्द्रियाँ अपने-अपने विषय को ग्रहण करने में समर्थ और पूर्ण आकार वाली थीं । वह हाथमें रही हुई विद्या, धन जीवन रेखारूप लक्षणों से, शरीरपर रहे हुए तिलमस आदि व्यञ्जनो से तथा सुशीलता आदि गुणोसे युक्त थीं । मान - कोई पुरुष आदि, जल से लबालब भरे हुए कुंड (शरीर ते लद्रा सार्थ वाहीने धन्य नामै द्वा२४-पुत्र इतो, 'दरिक' शब्दथी से लावु જોઈએ કે તેના ગર્ભથી ઉત્પન્ન થએલ હતા અર્થાત્ ખેળે લીધેલ ન હતા, તે સ પ્રકારના શુભ લક્ષણોથી તથા આકાર—પરિપૂર્ણ પાંચ ઇન્દ્રિયાથી યુક્ત સર્વાંગ સુન્દર હતા અર્થાત્ જેની બધીય ઇન્દ્રિય પાતપેતાના વિષયને ગ્રહણ કરવામાં સમથ અને પૂર્ણ આકાર વાળી હતી, તે હાથમાં રહેલ વિદ્યા, ધન, જીવન રંગારૂપ લક્ષણેથી, શરીર પર રહેલ તિલ, મસ આદિ વ્યજનાથી તથા સુશીલતા આદિ ગુણુથી ચુષ્ઠત હત
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy