SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ४२ 'श्री' अनुत्तरोपपातिकदशासूत्रे " कथितः, (१०) सिह ः (११) सिंहसेन:, (१२) महासिंहसेनश्च आख्यातः - द्वादशः कथितः । (१३) त्रयोदशेऽध्ययने पुण्यसेनो भवति, इत्ययं वोद्धव्य । मू. १ पुनर्जम्बूस्वामी पृच्छति - 'जइ णं भंते !' इत्यादि । मूलम् - जइ णं भंते ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं दोच्चस्स वग्गस्ल तेरस अज्झयणां पण्णत्ता । दोचस्स णं भंते ! वग्गस्स पढमस्स अज्झयणस्स समणेणं जाव संपत्तेणं के अट्टे पण्णत्ते ? | एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे जयरे, गुणसिलए चेइए, सेणिए राया, धारिणी देवी, सीहो सुमिणे, जहा जालिस्स तहा जम्मं, बालत्तणं, कलाओ, नवरं दीहसेणे कुमारे । सच्चेव वत्तव्वया जहा जालिस्स जाव अंतं काहिति । एवं तेरसहवि रायगिहे जयरे, सेणिओ पिआ, धारिणी माया, तेरसहवि सोलस वासा परियाओ, आणुपुवीए विजए दोण्णि, वेजयन्ते दोण्णि, जयंते दोण्णि, अपराजिते दोणि, सेसा मुहादुमसेणमाई पंच ससि । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुतरोववाइयदसाणं दोच्चस्स वग्गस्स अयमडे पण्णत्ते । मासिया संलेहणा दासु वि वग्गेसु ॥ सू० २॥ ॥ विइओ वग्गो समत्तो ॥ छाया-यदि खलु भदन्त ! श्रमणेन यावत्संप्राप्तेनानुत्तरोपपातिकदशानां द्वितीयस्य वर्गस्य त्रयोदशाध्ययनानि प्रज्ञप्तानि द्वितीयस्य खलु भदन्त । वर्गस्य प्रथमस्याध्ययनस्य श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? | एवं खलु जम्बू ः ! दन्त (६) हल, (७) द्रुम, (८) द्रुमसेन, (९) महाद्रुमसेन, (१०) सिंह, - (११) सिंहसेन, (१२) महासिंहसेन, (१३) पुण्यसेन || सू० १ ॥ (५) शुद्धहन्त (६) डेल्स (७) दुस (८) दुमसेन (E) भड्डाद्रुभसेन (१०) सिंह (११) (सिद्धसेन : (१२) भडासिङसेन (१३) पुन्यसेन (सू० १)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy