SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अर्थबोधिनि टीका वर्ग २ दीर्घसेनादि १३ कुमारवर्णनम् दशानाम् अनुत्तरोपपातिकदशाख्यस्य नवमस्याङ्गस्य प्रथमस्य वर्गम्य अयम्= पूर्वोक्तः अर्थः =भावः प्रज्ञप्तः कथितः। भदन्त ! हे भगवन ! अनुत्तरोपपातिक दशानाम् अनुत्तरोपपातिकदशाङ्गस्य द्वितीयस्य वर्गस्य यावत्-सकलगुणयुक्तेन संपाप्तेन=मुक्ति प्राप्तवता श्रमणेन भगवता श्रीमहावीरस्वामिना कोऽर्थः प्रज्ञप्तः ? । सुधर्मा स्वामी कथयति-हे जम्बूः ! यावत्-पूर्वोक्तसकलगुणयुक्तेन संप्राप्तेन मुक्ति रब्धवता श्रमणेन भगवता श्रीमहावीरस्वामिया अनुत्तरोपपातिकदशानाम अनुत्तरोपपातिकदशाङ्गस्य एवं वक्ष्यमाणरीत्वा प्रयोदशाध्ययनानि मज्ञप्तानि-कथितानि, तद्यथा--यद्यथा येन प्रकारेण भगवत्कथनं तत्तथा कथयामीत्यर्थः। ___ (१) दीर्धसेनः, (२) महासेनः, (३) लष्टदन्तः, (४) गूढदन्तः, (५) शुद्धदन्तः, (६) हल्लः, (७) द्रुमः, (८) द्रुमसेनः, (९) महाद्रुमसेनः, आख्यातः= हे भदन्त ! पूर्वोक्त सकलगुणालङ्कृत सुक्तिप्राप्त श्रमण भगवान् महावीरने श्री-अनुत्तरोपपातिकदशांगनालक इस नवरी अङ्ग के प्रथम वर्गका यह अर्थ प्रापित किया है तो हे भगवन् ! सकलगुणयुक्त मुक्तिप्राप्त असण भगवान महावीर स्वामीने इल अलुन्तरोपपातिकदशाग सूत्र के द्वितीय वर्गका क्या अर्थ कहा है ?, अर्थात् उसमें किस विषय का वर्णन किया गया है ?।। श्रीसुधर्मा स्वामी कहते हैं जम्बू ! पूर्वोक्त समस्त गुणों से अलइन्कृत मुक्ति प्राप्त श्रमण भगवान महावीरने इस अनुतरोपपातिकदशाङ्गसूत्र के तेरह अध्ययन प्ररूपित किये है, वे इस प्रकार है (१) दीर्घसेन, (२) महासेन, (३) लष्ठदन्त, (४) गूढदन्त (५) शुद्ध ' હે ભગવન્! પૂર્વોક્ત સકલગુણાલંકૃત મુકિતપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે શ્રી અનુપાતિકદશાગ નામક આ નવમાં અને પ્રથમ વર્ગને આ અર્થ પ્રરૂપિત કર્યા છે તે ભગવદ્ ! સકલગુણયુકત મુકિતપ્રાપ્ત શ્રમણ ભગવાન મહાવીર સ્વામીએ આ અનુત્તપિપાતિકદશાગ સૂત્રના દ્વિતીય વર્ગને શું અર્થ કહ્યા છે? અર્થાત્ તેમાં કયા વિષયનું વર્ણન કર્યું છે. શ્રીસુધર્મા સ્વામી કહે છે-જંબૂ! પૂર્વેત સર્વ ગુથી યુકત મુક્તિ પ્રાપ્ત શ્રમ ભગવાન મહાવીરે આ અનુત્તપિપાતિકદશાંગ સૂત્રના તેર (૧૩) અધ્યયન પ્રરૂપિત ध्या छे ते मा प्रभाही :- (१) ही र (२) खासेन (3) ALस (४) सुन्त
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy