SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अर्थवोधिनि टीका वर्ग २ दिर्घसेनादि १३ कुमारवर्णनम् तस्मिन् काले तस्मिन् समये राजगृहं, नगरं, गुणशिलकं चैत्यम्, श्रेणिको राजा, धारिणी देवी, सिंहः स्वाने, यथा जालेस्तथा जन्म, बालत्वं, कलाश्च । नवरं विशेषः-दीर्घसेनः कुमारः। सा चैत्र वक्तव्यता यथा जाले. यावद् अन्तं करिष्यति। एवं त्रयोदशानामपि राजगृहं नगरं, श्रेणिकः पिता, धारिणी माता। त्रयोदशानामपि पोडश वर्षाणि पर्यायः, आनुपूर्व्या विजये द्वौ, वैजयन्ते हो, जयन्ते द्वौ, अपराजिते द्वौ, शेपा महाद्रुमसेनादयः पञ्च सर्वार्थसिद्धे । एवं खलु जम्बूः! श्रमणेन यावत्समाप्तेन अनुत्तरोपपातिकदशानां द्वितीयस्य वर्गस्यायमर्थः प्रज्ञप्तः। मासिक्या संलेखनया द्वयोरपि वर्गयोः ।।मु०२॥ ॥ द्वितीयो वर्गः समाप्तः ॥ ___टीका-भदन्त ! हे भगवान् यदि खलु यावत्-सकलगुणयुक्तेन समाप्तेन सिद्धिगति प्राप्तवता श्रमणेन भगवता श्रीमहावीरेण अनुत्तरोपपातिकदशानाम् =अनुत्तरोपपातिकदशाङ्गस्य द्वितीयस्य वर्गस्य त्रयोदशाध्ययनानि प्रजातानि-कथितानि, भदन्त ! हे भगवान् ! द्वितीयस्य खलु वर्गस्य प्रथमस्याध्ययनस्य:द्वितीयवान्तर्गत-प्रथमाध्ययनस्य यावत् सकलगुणयुक्तेन संप्राप्तेन-सिद्धिगति प्राप्तवता श्रमणेन भगवता श्रीमहावीरस्वामिना कोऽर्थः भज्ञप्तः कथितः । सुधर्मा स्वामी कथयति-एवम्-उक्तमकारेण खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरम् । गुणशिलकं-गुणशिलकाख्यं चैत्यम्-उद्यानम् श्रीजम्बूस्वामी श्रीसुधर्मा स्वामीसे पूछते है-'जइ णं भंते' इत्यादि। हे भदन्त ! निर्वाणपदप्राप्त सकलगुणालड्कृत श्रमण भगवान् महावीर स्वामीने यदि अनुत्तरोपपातिकदशाङ्ग सूत्र के द्वितीय वर्ग के तेरह (१३) अध्ययन कहे हैं, तो हे भदन्त ! मुक्तिप्राप्त श्रमण भगवान् महावीरने द्वितीय वर्ग के प्रथम अध्ययन का क्या अर्थ प्रतिपादित किया है ? श्री सुधर्मा स्वामी कहते हैं-हे जम्बू ! उस काल उस समय श्री स्वामी सुध स्वाभीर पूछे छे–'जइ णं भंते त्याहि હે ભગવાન નિર્વાણપદપ્રાપ્ત સકળગુણાલંકૃત શ્રમણ ભગવાન મહાવીર સ્વામીએ જે અનુત્તરે પપાતિકદશાગ સૂત્રના દ્વિતીય વર્ગના તેર (૧૩) અધ્યયન કહ્યા છે તે છે ભગવન! મુકિતપ્રાપ્ત શ્રમણ ભગવન્ત મહાવીરે દ્વિતીય વર્ગના પ્રથમ અધ્યયનના શું અર્થ પ્રતિપાદિત કર્યા છે ? - શ્રી સુધર્યુ સ્વામી કહે છે.– જંબુ! તે કાળ તે સમયમાં રાગૈહ નામે
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy