SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ३८ - श्री अनुत्तरोपपातिकदशाङ्गसूत्रे विशेषार्थवाचकमव्ययम् ततो दशसु कुमारेषु खल्वेतावान् विशेपः-सप्त-१ जालि २ मयालिः, ३ उपयालिः, ४ पुरुषसेनः, ५ वारिषेणः, ६ दीर्घदन्तः, ७ लष्टदन्तश्चैते सप्त धारिणीपुत्राः। वेहल्ल-वैहायसौ, इमौ द्वौ चेल्लनायाः पुत्रौ। अभयश्च नन्दायाः पुत्र आसीत् । आद्यानां पञ्चानां जालिकुमारादिवारिषेण पर्यन्तानां श्रामण्यपर्याय: चारित्रपर्यायः पोडश वर्षाणि । त्रयाणां दीर्घदन्तलपदन्त वेहल्लानां श्रामण्यपर्यायो द्वादश वर्षाणि । द्वयोः बैहायसस्य, अभयस्य च श्रामण्यपर्यायः पञ्च वाणि। तथा आधानां पञ्चानां जालिकुमारस्य, मयालिकुमारस्य उपयालिसकुमारस्य, पुरुषसेनस्य, वारिषेणस्य च आनुपूच्यॉ= अनुक्रमशः विजये, वैजयन्ते, जयन्ते, अपराजिते सर्वार्थसिद्धे च विमाने-तत्तदाख्ये निमाने उपपात: उत्पत्तिर्वभूव । दीर्घदन्तः सर्वार्थसिद्धे उत्पन्नः । उत्क्रमेण पश्चानुपा शेपा:-अपराजिते लादन्तः, जयन्ते वेहल्लः, वैजयन्ते कि-इन दस कुमारों लें-१ जालि, २ भयालि, ३ उपयालि, ४ पुरुपसेन, ५ वारिपेण, ६ दीर्घदन्त, और ७ ल दन्त, ये लात धारिणी रानी के, येहल्ल और वैहायस ये दो चेलणा के पुत्र हैं । अभयकुमार महारानी 'नन्दा' के पुत्र हैं। जालिकुमार ले वारिषेण पर्यन्त पांच राजकुमारोंने लोलह वर्ष, दीर्घदन्त, लष्टदन्त और बेहल्ल इन तीन राजकुमारोंने बारह वर्ष, वैहायल और अभयकुमारने पांच पांच' वर्ष संयम पालन किया । जालिकुमार, सयालिकुमार, उपयालिकुमार पुरुषसेन और बारिणकुमार, ये पांच क्रमशः-विजय, बैजयन्त, जयन्त, अपराजित और सर्वार्थसिद्ध में उत्पन्न हुए। दीर्घदन्त सर्वार्थसिद्ध में उत्पन्न हुए। शेष तीन पश्चानुपूर्वीले अपराजित आदि विमानों में જાણવા અહિ વિશેષ એમ સમજવું કે આ દશ કુમારમાં ૧ જાલિ, ૨ મયાલિ, ૩ ઉપયાલિ, ૪ પુરુષસેન, ૫ વારિણ, ૬ દીર્ઘદન્ત અને ૭ લwદન્ત, એ સાત ધારી રાણુના, વેહલ અને વૈહાયસ એ બે ચેલણાના પુત્ર છે અભયકુમાર મહારાણું નન્દાને પુત્ર છે જાલિકુમારથી વરિષણ સુધી પાંચ રાજકુમારેએ સેળ વર્ષ, દીર્ઘદન્ત, લષ્ટદઃ, અને વેહલ, એ ત્રણે બાર વર્ષ અને હાયસ તથા અભયકુમાર, એ બે પાંચ પાંચ વર્ષ સુધી સ યમ પાલન કર્યું જાલિકુમાર, માલિકુમાર, ઉપયાલિકુમાર, પુરુષસેન, भने परिषमार उप. प्रांय मश: विनय, वैश्यन्त, स्य-d,- अपरित ने સર્વાર્થસિદ્ધમાં ઉત્પન્ન થયા દીર્ધદઃ સર્વાર્થસિદ્ધમાં ઉત્પન્ન થયા બાકીના ત્રણ પશ્ચાનુપૂવીથી અપરાજિત આદિ, વિમાનમાં ઉત્પન્ન થયો, અર્થાત્ અપરાજિતમ
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy