SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मयालिकुमारादि चरित्रवर्णनम् ३७ मूलम् - एवं सेसाण वि नवहं भाणिअव्वं, णवरं सत्त धारिणीसुया, वेहलवेहासा चिल्लाए, अभए णंदाए । आइह्राणं पंचण्हं सीलसवासाईं सामण्णपरियाओ, तिन्हं वारस वासाई, दो पंचवासाई । आइहाणं पंचण्हं आणुपुच्चीए उववाओ विजए, वैजयंते, जयंते, अपराजिते, सव्वट्टसिद्धे । दीह दंते सब्वंटूसिद्धे । उक्कमेणं सेसा, अभओ विजए, सेसं जहा पढमे । अभयस्स नातं - रायगिहे णयरे सेणिए राया, नंदा देवी माया, सेसं तहेव । एवं खलु जम्बू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमट्टे पणतं ॥ सू० १ ॥ छाया - एवं शेषाणामपि नवानां भणितव्यं, नवरं ( विशेषः ) - सप्त धारिणीसुताः, वेहल्लवैहायसौ चेल्लनायाः, अभयो नन्दायाः । आद्यानां पञ्चानां पोडशवर्षाणि श्रामण्यपर्यायः । त्रयाणां द्वादशवर्षाणि द्वयोः पञ्च वर्षाणि । आद्यानां पञ्चानामानुपूर्व्योपपातः = विजये, वैजयन्ते, जयन्ते, अपराजिते, सर्वार्थसिद्धे । दीर्घदन्तः सर्वार्थसिद्धे, उत्क्रमेण शेषाः, अभयो विजये | शेषं यथा प्रथमे । अभयस्स नानात्वं- राजगृहं नगरं, श्रेणिको राजा, नन्दादेवी माता, शेषं तथैव । एवं एल जम्बूः ! श्रमणेन यावत्संप्राप्तेन, अनुत्तरोपपातिकदशानां प्रथमस्य वर्गस्यायमर्थः प्रज्ञप्तः ॥ भ्रू० १ ॥ 1 ॥ इति प्रथमो वर्गः समाप्तः ॥ १ ॥ टीका- 'एवं इत्यादि । एवम् उक्तरीत्या जालिकुमारवत् शेषाणामपि नवानां मयालिप्रभृतिनां कुमाराणां भणितव्यं = वर्णनं वक्तव्यम् | नवरमिति ' एवं ' इत्यादि । इस प्रकार जालिकुमार के तुल्य ही शेष मयालि आदि नवों राजकुमारों का जीवन-वृत्तान्त जानना चाहिये । यहाँ विशेष यह है ' एवं ' इत्याहि આ રીતે જાલિકુમારની માફ્ક શેષ મલિ આદિ નવે રાજકુમારાન જીવનવૃત્તાન્ત
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy