SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मयालिकुमारादि चरित्रवर्णनम् चैहायसः, इत्येवं त्रयः समुत्पनाः। अभयो विजये विपाने उपपान प्राप। शेपम् उक्तादन्यद् वर्णनं यथा प्रथमे प्रथमाव्यय ने जालिकुमारस्य तद् योध्यमित्यर्थः । अभयस्य अभयशुमारविषये नानात्वं विशेपो वर्तते यथाराजगृहं नगरं, श्रणिको राजा पिता, नन्दादेवी भाता, शेषम् अपशिष्टं वर्णनं तथैव-जालिकुमारबद्विजेयम् । एवं खलु जम्बूः ! इत्यादि पूर्व व्याख्यातम् । अनुत्तरोपपातिकदगानां प्रथमस्यवर्गस्यायमर्थः प्रजप्तः ||१|| ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदगमापाकलितललितकलापालापक-प्रविशुद्धगन्नपचनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहृच्छत्रपतिकोल्हापुरराजमदत्त- जैन शास्त्राचार्य-पदभूपित-कोल्हापुररान गुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायाम् अनुत्तरोपपातिकदशाङ्ग सनस्य अर्थबोविन्याख्यायां व्याख्यायां प्रथमो वर्गः समाप्तः ॥१॥ उत्पन्न हुए, अर्थात अपराजित में लष्टदन्त, जयन्त में वेहल्ल, और वैजयन्त में बहायल उत्पन्न हुए। अभयकुमार विजय विमान में उत्पन्न हुए। शेष वर्णन प्रथम अध्ययनमें वर्णित जालिकुमार के ही समान जानना चाहिये। अभयकुमारका विशेष परिचय इस प्रकार है'राजगृह नगर, पिताका नाम 'श्रेणिक', तथा माता का नाम 'नन्दा' देवी । अवशेष वर्णन जालिकुमार के समान है। श्रीसुधर्मास्थाप्नीने कहा-हे जस् ! मुक्तिप्राप्त असण भगवान महावीरने अतुत्तरोपपातिकदशाङ्ग सूत्र के प्रथम वर्गका यह उपरोक्त अर्थ कहा है। श्री अनुत्तरोपपातिकदशाङ्ग सूत्रकी अर्थवोधिनीनामक टीका के हिन्दी अनुवाद का प्रथम वर्ग समाप्त ॥ લખદત્ત, જયતમા વેહુલ, અને વૈજયન્તમાં વડાયસ ઉત્પન્ન થયા અભયકુમાર વિજય વિમાનમાં ઉત્પન્ન થયા શેષ વર્ણન પ્રથમ અધ્યયનમાં વર્ણિત જાલિકુમારની માફક જ જાણવુ, અભય કુમારને વિશેષ પરિચય આ પ્રમાણે છે ગજગૃહ નગર, પિતાનું નામ શ્રેણિક તથા માતાનું નામ નદેવી, અવશેષ વર્ણન જાલિકુમારની માફક છે શ્રીચર્માસ્વામીએ કહ્યું – હે જબૂ! અતિપ્રાપ્ત શ્રમણ ભગવન્ત મહાવીરે અનુત્તપિપાતિકદશાંગસૂત્રનાં પ્રથમ વર્ગના આ ઊપર મુજબ અર્થ પ્રરૂપિત કર્યો છે અનુત્તરપપાતિકદશાંગ સૂત્રની “અર્થબોધિની નામક ટીકાના ગુજરાતી અનુવાદનો પ્રથમ વર્ગ સમાપ્ત
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy