SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गौतमस्य प्रवज्या ॥ टीका ॥ २५ ' तेणं काळेणं इत्यादि । तस्मिन् काले तस्मिन् समये, अर्हन् अरिष्टनेमिः 'आइगरे' आदिकरः = स्वशासनापेक्षया धर्मस्यादिकरः, 'जाव' यावत्- यावच्छब्द संग्राह्याणि भगवतोऽन्यान्यपि विशेषणानि विज्ञेयानि; विहरति । ' चउत्रिहा देवा आगया' चतुविधा देवा आगताः - चतुर्विधाः = भवनपति - व्यन्तर- ज्योतिष्क-वैमानिका देवा भगवतः समीपे धर्मकथां श्रोतुं समागता इत्यर्थः । कृष्णवासुदेवोऽपि निर्गतः = स्वस्थानादमै श्रोतुं प्रचलितः भगवत्समीपे समागत इत्यर्थः । ततः खलु स गौतमकुमारः यथा मेघस्तथा निर्गतः, 'धम्मं सोच्चा णिसम्म धर्मे श्रुत्वा निशम्य - भगवतः समीपे धर्मे = श्रुतचारित्रलक्षणं श्रुत्वा = कर्णाभ्यामाकर्ण्य, निशम्य = हृदयेऽवधार्य 'जं नवरं ' यो विशेषः स तु एवम्उस काल उस समय में अपने शासनकी अपेक्षा से धर्म के आदि करने वाले भगवान अर्हत अरिष्टनेमि तीर्थकर परम्परा से विचरते हुए द्वारका नगरी के नन्दनवन नामक उद्यान में पधारे। वहाँ भवनपति, व्यन्तर, ज्योतिष्क, वैमानिक, ये चारों भी प्रकार के देवगण, धर्मकथा सुनने के लिए आये । वासुदेव कृष्ण अपने महल से निकलकर भगवान के पास धर्मश्रवण करने के लिए पहुंचे। उनके बाद गौतमकुमार भी मेघकुमार की तरह धर्मकथा सुनने के लिए घर से निकले । श्रुतचारित्र - लक्षण धर्म सुनकर और उसे हृदय में धारण कर गौतमकुमारने भगवान के पास प्रार्थना की। તે કાલ તે સમય પેાતાના શાસનની અપેક્ષાથી ધર્મની આદિ કરનાર ભગવાન અર્હત અરિષ્ટનેમિ, તીથંકરપર પરાથી વિચરતા દ્વારકા નગરીના નંદનવન નામના उद्यानभां यधार्या. त्यां भवनयति, व्यन्तर, ज्योतिष्णु, वैमानिङ, आा थारे प्रारना દેવગણુ, ધર્મકથા - સાંભળવા આવ્યા. વાસુદેવકૃષ્ણ પણ પોતાના મહેલમાંથી નીકળી ભગવાનની પાસે ધર્માંશ્રવણુ કરવા આવ્યા. ત્યારપછી ગૌતમકુમાર પણુ મેઘકુમારની પેઠે ધર્મ કથા સાંભળવા માટે ઘેરથી નીકળ્યા. ભગવાને ધર્મ સંભળાવ્યેા. શ્રુતચારિત્રલક્ષણ ધર્મ સાંભળીને તથા તેને હૃદયથી અવધારણ કરી ભગવાનની પાસે तेभाणे आर्थना उरी :
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy