SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ २४ अन्तकृतदशाङ्गमत्रे सौधाः-राजभवनानीत्यर्थः, भोगाः सुखानि च 'गोयमो नामेणं' गौतमो नाम्ना, मातापितरौ अष्टानां राजवरकन्यानाम् , एकदिवसेन पाणि ग्राहयतः । अष्टाष्टको दायः ॥ सू० ६॥ ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं अरहा अरिट्रनेमी आइगरे जाव विहरइ, चउबिहा देवा आगया। कण्णेवि णिग्गये तएणं से गोयमे कुमारे जहा मेहे तहा णिग्गए, धम्म सोच्चा णिसम्म जं नवरं देवाणुप्पिया! अम्मा पियरो आपुच्छामि देवाणुप्पियाणं अंतिए पचयामि, एवं जहा मेहे जाव अणगारे जाए इरिया समिए जाव इणमेव निग्गन्थं पावयणं पुरओ काउं विहरइ। तएणं से गोयमे अणागरे अण्णया कयाई अरहओ अस्टिनेमिस्स तहारूवाणं थेराणं अंतिए सामाइय माइयाइं एकारस अंगाई अहिज्जइ, अहिजित्ता, बहहिं चउत्थ जाव अप्पाणं भावेमाणे विहरइ । तएणं अरिहा अरिट्रनेमी अण्णया कयाइं वारवईओ नयरीओ नंदणवणाओ उज्जाणाओ पडिनिक्खमइ पडिनिक्खमित्ता, बहिया जणवय विहारं विहरइ ॥सू०७॥ वृत्तान्त महावल के सदृश हैं । विशेष केवल इतना है- इनका नाम गौतम था। मातापिताने एक दिन में ही सुन्दर आठ राजकन्याओं के साथ इनका विवाह करवाया। विवाह में आठ हिरण्यकोदि, आठ सुवर्णकोटि आदि आठ आठ वस्तुएं उन्हें दहेज में मिलीं ॥ सू० ६॥ તેનું નામ ગૌતમ હતું. માતાપિતાએ એક દિવસમાં જ રાજાઓની આઠ સુંદર કન્યાઓની સાથે તેનાં લગ્ન કરાવ્યાં. વિવાહમાં આઠ આઠ પ્રકારના દહેજ મળ્યા. (સૂ) ૬)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy