SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ २६ अन्तकृतदशाङ्गसूत्रे आपृच्छामि, हे देवानुप्रियाः । मातापितरौ आपृच्छामि, देवानुमियाणामन्तिके = समीपे प्रजामि - मातापित्रोरनुमतो भवतः समीपे प्रवज्यां ग्रहीष्यामि इति भावः । एवं यथा मेघो यावदनगारो जातः । ' यथा मेघकुमारो वैराग्यं प्राप्य मातापितृभ्यां बहुशः प्रतिषेधितोऽपि सर्वे भोग्यविलासवस्तुजातं परित्यज्य अनगारो जातस्तथैवायमप्यनगारो जातः । ' इरियासमिए' इर्यासमितः - ईर्यायां गमने समितो = यत्नवान् यावत् एतदेव नैर्ग्रन्ध्यं प्रवचनं 'पुरओ काउं' पुरतः कृत्वा विहरति । 'यात्रत्' पदेन भाषासमितादयोऽपि विशेषणत्वेन ग्राह्याः । एतदेत्र=पूर्वोक्तमेव नैर्ग्रन्ध्यं प्रवचनं 'जिनमवचनं पुरतः कृला = ईर्ष्यासमित्यादिरूपं प्रचचनमादर्शत्वेन पुरस्कृत्य विहरति = विचरति । ततः खलु स गौतमोsनगारः, अन्यदा कदाचित् अर्हतोऽरिष्टनेमेः तथारूपाणं स्थविराणामन्तिके= समीपे - तथारूपाणाम् = तथा तत्मकारकं रूपं नेपथ्यादिः स्वभावो वा येषां 3 हे भगवन् ! मैं मातापिता से पूछकर आपके समीप प्रव्रज्या लेना चाहता हूँ । इसके बाद गौतम के अनगार होने तक का वृत्तान्त मेघकुमार के वृत्तान्त के समान समझना चाहिये । जैसे- मेघकुमार वैराग्य प्राप्त कर मातापिता के बहुत समझाने पर भी भोगविलास की सामग्रियों की छोडकर अनगार होगये उसी तरह गौतम भी अनगार हुवे, और अनगार होने के बाद ईर्यासमिति, भाषा समिति आदि से लेकर इसी निर्ग्रन्थप्रवचन ( जिनप्रवचन ) को अपने आगे रखकर अर्थात् भगवान के कहे हुए वचनों का पालन करते हुए विहार करने लगे । उसके बाद गौतम अनगार किसी एक समय में अर्हत अरिष्टनेमि के गीतार्थ स्थविरों के समीप सावद्ययोगपरिवर्जन निरवद्ययोगसेवन - रूप सामायिक आदि હે ભગવન્ ! હું માતાપિતાને પૂછીને આપની પાસે દીક્ષા લેવા ચાહું છું. ત્યારપછી ગૌતમ અનગાર થવા સુધીના વૃત્તાન્ત મેઘકુમારના વૃત્તાન્તના જેવા સમજી લેવા. જેમ-મેઘકુમાર વૈરાગ્ય પ્રાપ્ત કરી માતાપિતાના બહુજ સમજાવવા છતાં પણુ સઘળી ભાગવિલાસની સામગ્રીએ છેડી અનગાર થયા, તેવીજ રીતે ગૌતમકુમાર અનગાર થઇ ગયા. અને અનગાર થયા પછી ઇર્માંસમિતિ, ભાષાસંમતિ આદિથી માંડીને આ નિગ્રન્થપ્રવચન (જિનપ્રવચન) ને પેાતાની સામે રાખીને અર્થાત ભગવાનનાં કહેલાં વચન પાલન કરતાં કરતાં વિહાર કરવા લાગ્યા. ત્યારપછી ગૌતમ અનગારે અંત અરિષ્ટનેમિના ગીતા સ્થવિરાની પાસે સાવદ્યયેાગપરિવર્જન,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy