SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गौतमस्य जन्मादिविवाहपर्यन्तं वर्णनम् . कदाचित् " तंसि तारिसगंसि' तस्मिन् तादृशके - तस्मिन् = बहुगुणसमन्विते, तादृशके = कृतपुण्योपसेव्ये शयनीये = शय्यायामित्यर्थः । ' एवं जहा महव्बले'एवं यथा महावल:- यथा महावलस्य जन्मप्रसङ्गे तन्माता स्वप्नमपश्यत्, यथा च तस्य चरितं तथैवात्राऽपि ज्ञातव्यम् । तदेवाह गाथया - २३ सुमिणदंसण कहणा, जम्मं बालत्तणं कलाओ य । जोवण पाणिग्गहणं कंता पासायभोगा य” ॥ १ ॥ समिणदंसणं स्वप्नदर्शनम् - रात्रौ शयाना शुभ स्वममपश्यत् । 'कहणा'कथनम्, तत्स्वनदर्शनस्य स्वपतयेकथनम् 'जम्मं' जन्म 'बालत्तणं' बालत्वम्= कुमारावस्था, 'कलाओय' कलाच, कला लेखादयो द्वासप्ततिः । इह तासां ग्रहणमित्यर्थः । ' जोवण' यौवनं तरुणावस्था 'पाणिग्रहणं' पाणिग्रहणं = विवाहः 'कंता पासायभोगा य' कान्ताः प्रासादभोगाच, कान्ता = मनोज्ञाः प्रासादा:= राजा थे । स्त्रियों के सभी लक्षणों से युक्त धारिणी नामकी उनकी रानी थी । वह धारिणी रानी किसी समय में पुण्यात्माओं के शयन करने योग्य, कोमलता आदि गुणों से युक्त शय्या पर सोई हुई थी। उस समय उसने एक शुभ स्वप्न देखा और नींद खुलने के पश्चात् उस स्वप्न का वृत्तान्त राजा को सुनाया । उसके बाद बालक का जन्म हुआ । उसका बाल्यकाल बहुत सुखपूर्वक बीता । उसने लेख आदि बहत्तर कलाओं को सीखा। उसके बाद युवा होने पर उसका विवाह हुआ । उसका महल बहुत सुन्दर था और उसकी उपभोगसामग्रिया चित्ताकर्षक थीं। इसका सभी ‘ધારિણી’ નામે તેની રાણી હતી. તે ધારિણી રાણી એક સમયમાં જયારે પુણ્યાત્માઓજ શયન કરી શકે એવી કામળતા આદિ ગુણાથી યુકત (સુંવાળી) શય્યા ઉપર સુતી હતી त्यारे तेथे मे शुभ स्वप्न लेयु, भने निद्रा उडी वा पछी ते स्वप्नना वृत्तान्त રાજાને કહી સંભળાવ્યેા. ત્યાર પછી બાળકના જન્મ થયે. તેને ખાલ્યકાળ મહુ સુખપૂર્વક વીત્યા. તે કુમાર લેખન આદિ ખેતેર કળાઓ શીખ્યા. પછી યુવાન થતાં तेनां सश्न थयां, तेन। महेस महुं सुंदर इतो, अने तेनी उपलोग सामग्रीओ। ચિત્તાકર્ષક હતી. એનું બધું વૃત્તાન્ત મહાખલના જેવું છે. વિશેષ માત્ર એટલું છે કે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy