SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ २२ अन्तकृतदशाङ्गसूत्रे तथा भरतस्य च समस्तस्य-संपूर्णस्य-वैताब्यगिरिपर्यन्तस्य दक्षिणार्धभरतस्य, 'आहेवचं' आधिपत्यं यावत्-आधिपत्यं पौरपत्यम्-इत्यादिकं कुर्वन् विहरति ।। मू० ५ ॥ ॥ मूलम् ॥ तत्थ णं बारवईए नयरीए अंधगवण्ही णामं राया परिवसइ, महयाहिमवंतवण्णओ। तस्स णं अंधगवहिस्स रणो धारिणी नाम देवी होत्था, वण्णओ०। तए णं सा धारिणी देवी अण्णया कयाई तंसि तारिसगंसि सयणिज्जसि एवं जहा महाबले। 'सुमिणसण कहणा, जम्मं बालत्तणं कलाओ य । जोवण पाणिग्गहणं कंता पासायभोगा य ॥१॥ णवरं-गोयमो नामेणं, अण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गेण्हावेंति, अट्रओ दाओ ॥ सू० ६॥ ॥ टीका ॥ 'तत्थ णं' इत्यादि । तत्र खल द्वारावत्यां नगर्याम् अन्धककृष्णिर्नाम राजा परिवसति, महाहिमवद् वर्णका महाहिम इत्यर्थः वर्णकः वन्महामलयेत्यादिवर्णनं कूणिकराज-वर्णनवद् बोध्यम् । तस्य खलु अन्धकवृष्णे राज्ञः धारिणी नाम देवी आसीत् । वर्णको वाच्यः । ततःखलु सा धारिणी देवी अन्यदा सीमा को करने वाले वैताढ्य पर्वत पर्यन्त अर्धभरत, अर्थात् तीन खण्ड का संपूर्ण राज्य करते थे । सू० ५॥ उस द्वारिका नगरी में सहाहिमवान मन्दर आदि पर्वतों के समान स्थिर, बलशाली एवं मर्यादापालक अन्धकवृष्णि नाम के પર્વત પર્યન્ત છે તે અર્ધભરત સુધીનું અર્થત ત્રણ ખંડનું સંપૂર્ણ રાજ્ય ४२ता ता (सू० ५) તે દ્વારકા નગરીમાં મહા હિમાન મંદર આદિ પર્વતેના જેવા સ્થિર, બળશાળી એવું મર્યાદાપાલક અન્ધકવૃષ્ણિ નામે રાજા હતા. સ્ત્રીઓનાં સર્વલક્ષણોથી યુક્ત
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy