SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ % 3D अन्तकृतदशाङ्गसूत्रे वृक्षसमुदायो वा, वणओ' वर्णका बनपण्डवर्णनमत्र औपपातिकसूत्राद् विलोकनीयम् । तस्यां चम्पायां नगयां कूणिको नाम राजा आसीत् । स कीदृशः इत्याद-' महयाहिमवन्त०' इत्यनेन । महया-हिमवंत-महंतमलयमंदर-महिंद-सारे' इत्यादि संग्रहः, महाहिमवन्महामलयमन्दरमहेन्द्रसार:महाहिमवन्महामलयमन्दरमहेन्द्राणां पर्वतानां सार इव सारो यस्य स तथोक्तः- लोकमर्यादाकारित्वेन महाहिमवत्सदृशः, प्रसृतयश कीर्तित्वेन महामलयतुल्यः, दृढमतिज्ञत्वेन कर्तव्यदिग्दर्शकत्वेन च मेरुमहेन्द्रसदृश इत्याशयः, इत्यादिरूपो ‘वण्णओ' वर्णका कोणिकराजवर्णनम् , स चौपपातिकसूत्रेऽवलोकनीयः ॥ सू० १॥ ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं अज्जसुहम्मे थेरे जाव पंचहि अणगारसएहि सद्धिं संपरिखुडे पुवाणुपुर्वि चरमाणे गामानुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे, जेणेव चंपा नयरी, जेणेव पुण्णभद्दे चेइये तेणेव समोसरिए। परिसा निग्गया जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं अजसुहम्मस्स अंतेवासी अजजंबू जाव पज्जुवासमाणे एवं वयासी-जइणं वनषण्ड था, उसका भी विशेष वर्णन औपपातिकसूत्र से जानना। __उस चम्पानगरी में कूणिक नामके राजा राज्य करते थे। वह लोकमर्यादा करने के कारण महाहिमवान के सदृश थे, फैले हुए यश और कीर्ति के कारण महामलय-तुल्य थे, दृढप्रतिज्ञता और कर्तव्यज्ञान कराने के कारण मेरु और महेन्द्र पर्वत के समान प्रभावशाली थे। कोणिक राजा का वर्णन विस्तृत रूप से औपपातिक सूत्र में देखना चाहिए ॥ सू० १॥ - તે ચમ્પાનગરીમાં કણિક નામના રાજા રાજ્ય કરતા હતા. તે લેકમયદા કરવાના કારણથી મહાહિમવાન–સટશ હતા. યશ અને કીર્તિ ફેલાઈ રહેવાના કારણથી તે મહામલય તુલ્ય હતા. દઢપ્રતિજ્ઞતા અને કર્તવ્ય જ્ઞાન વડે મેરુ અને મહેન્દ્ર પર્વતના જેવા પ્રભાવશાલી હતા. કૃણિક રાજાનું વર્ણન વિસ્તારથી औपपातिकसूत्र भi as aj (सू० -१)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy