SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २४२ अन्तकृतदशासूत्रे सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणियं पारयति, 'पारित्ता दसमं करेइ' पारयित्वा दशमं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुवालसमं करेइ पारयित्वा द्वादशं करोति. 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता' पारयित्वा 'चोदसमं करेइ' चतुर्दशं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिना सोलसमं करेइ' पारयित्वा पोडश करोति, 'करित्ता' कृत्वा 'सव्यकामगुणियं पारेइ' सर्वकामगुणितं पारयति, 'पारित्ता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वीसइमं करेइ' पारयित्वा विंशतितमं करोति, 'करित्ता सव्यकामगुणियं पारेइ कृत्वा सर्वकामगुणितं पारयति, 'पारिता' पारयित्वा 'वावीसइमं करेइ' द्वाविंशतितमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउवीसइमं करेइ' पारयित्वा चतुर्विंशतितमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छव्वीसइमं करेइ' पारयित्वा पड्विंशतितमं करोति, 'करित्ता' कृत्वा 'सव्वकामगुणियं पारेइ, सर्वकामगुणितं पारयति, 'पारित्ता अट्ठावीसइमं करेइ' पारयित्वा अष्टाविंशतितमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता तीसइमं करेइ' पारयित्वा त्रिंशत्तमं करोति, 'करित्ता सव्यकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वत्तीसइमं करेइ' पारयित्वा द्वात्रिंशत्तमं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोत्तीसइमं करेइ पारयित्वा चतुस्त्रिंशत्तमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणित पारयति, ‘पारित्ता चोत्तीसं छटाई करेइ' पारयित्वा चतुस्त्रिंशत्पष्ठानि करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति' पारित्ता करके तेला किया, यो अन्तररहित चोला किया, पाच किये, छह किये, सात, आठ, नौ, दस, ग्यारह, बारह, तेरह चौदह, पन्द्रह, सोलह किये। फिर चौंतीस वेले किये। पारणा करके सोलह दिन की तपश्चर्या की। पारणा करके पन्द्रह दिनकी की तपश्चर्या की। शते मत२२त या२ ४ा, पांय ४ा, ७ ४ा, सात, मा, नव, इस, माया२, બાર, તેર, ચૌદ પંદર, સેળ કર્યા. પછી ચૈત્રીસ છઠ કર્યા. પારણું કરી સેળ દિવસની તપશ્ચર્યા કરી. પારણું કરી પંદર દિવસની તપશ્ચર્યા કરી એવી રીતે ચૌદ, તેર, બાર,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy