SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कालीचरितम् २४१ छठं करेइ, करिता सबकामगुणियं पारेइ, पारिता चउत्थं करेइ, करित्ता सबकामगुणियं पारेइ, पारित्ता अटुछटाई करेइ, करित्ता सबकामगुणियं पारेइ, पारिता अट्रसं करेइ, करिता सबकामगुणियं पारेइ, पारिता छर्ट करेइ, करित्ता सबकासगुणियं पारेइ, पारित्ता चउत्थं करेइ, करिता सबकामगुणियं पारेइ । एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी, एगेणं संवच्छरेणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुत्तं जाव आराहिया भवद ॥ सू०४॥ ॥ टीका ॥ ....'तं जहा' इत्यादि । तं जहा' तद्यथा-रत्नावलीतपःप्रकारमाह'चउत्थं करेई' चतुर्थं करोति, 'करित्ता' कृत्वा, 'सबकामगुणिय' सर्वकामगुणितं-सर्वे च ते कामगुणाः सर्वकामगुणा: अमिलापविषयीभूता दधिदुग्धघृततैलमधुरलक्षणा रसाः, ते संजाता यत्र तत्तथा 'पारेइ' पारयति-दधिदुग्धादिना पारणां करोतित्यर्थः, 'पारिता छठं करेइ' पारयित्वा पष्टं करोति, 'करित्ता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्टछटाई करेइ' पारयित्वा अष्टपष्ठानि करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थं करोति, 'करित्ता सन्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छर्ट करेइ. पारयित्वा पष्ठं करोति, 'करित्ता सन्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्ठमं करेइ' पारयित्वा अष्टमं करोति, ‘करित्ता वह रत्नावली तप उन्होंने इस प्रकार किया, पहले काली आर्याने उपवास किया और पारणा किया। पारणा करके वेला किया। पारणा करके तेला किया। पारणा करके आठ वेले किये। पारणा करके उपवास किया। पारणा करके वेला किया। पारणा તે રત્નાવલી તપ તેમણે આ પ્રકારે કર્ય—પહેલાં કાલી આર્યાએ ઉપવાસ કર્યો અને પારણું કર્યું. પારણું કરી છઠ કર્યો, પારણું કરી અઠેમ કર્યો. પારણું કરી આઠ છઠ - કર્યા. પારણું કરી ઉપવાસ કર્યો. પારણું. કરી છઠે કર્યો. પારણું કરી અઠમ કર્યો. આવી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy