SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कालीचरितम् २४३ बत्तीसइम करेइ' पारयित्वा द्वात्रिंशत्तमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता तीसइमं करेइ पारयित्वा त्रिंशत्तमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणित पारयति, 'पारिता अट्ठावीसइमं करेइ' पारयित्वा अष्टाविंशतितमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता छन्त्रीसsi करेइ' पारयित्वा पविंशतितमं करोति, 'करिता सव्वकामगुणियं 'पारेह' 'कृत्वा सर्वकामगुणितं पारयति, 'पारिता चडवीसहमं करेड' पारयित्वा चतुर्विंशतितमं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वावीसह करेइ' पारयित्वा द्वाविंशतितमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बीसइमं करेइ ' पारयित्वा विंशतितमं करोति, 'करिता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणियं पारयति, 'पारिता अहारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिना' पारयित्वा 'सोलसमं करेइ' षोडशं करोति, 'करिता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोदसमं करेइ' पारयित्वा चतुर्दशं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वारसमं करेई' पारयित्वा द्वादशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं करेइ पारयित्वा दशमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अट्टम करेई' पारयित्वा अष्टमं करोति, 'करिता सव्वकामगुणियं 'पारे' कृत्वा सर्वकामगुणितं पारयति, 'परित्ता छ करेई' पारयित्वा पष्ठं करोति, 'करिता सव्वकामगुणियं पारेs' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता अछट्टाई करेइ' पारयित्वा इस प्रकार क्रमसे पारणा करती हुई चौदह, तेरह, बारह, ग्यारह, दस, नौ, आठ, सात, छ, पाँच, चार, तीन, दो, और एक उपवास किये । पारणा करके फिर आठ वेले किये । पारणा करके तेला किया। पारणा करके बेला किया। पारणा करके उपवास किया, रमणीयार, हश, नव, आई, सात, छ, यांग यार, त्र, मे भने : उपवास પારણું કરી આઠે છઠે કર્યાં, પારણુ કરી અઠમ કર્યાં, પારણુ કરી ઉપવાસ કર્યાં, પછી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy