SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, नन्दाचरितम् २३३ खलु भदन्त ! अध्ययनस्य श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? सुधर्मा स्वामी माह - ' एवं खलु जंबू !' एवं खलु हे जम्बू : ! 'तेगं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'रायगिहे णयरे' राजगृहे नगरे 'गुणसिलए चेइए' गुणशिलकं चैत्यम् आसीत् । तस्मिन्नगरे 'सेणिए राया' श्रेणिक राजा प्रतिवसति स्म । 'वण्णओ' वर्णक: = राज्ञो वर्णनं पूर्ववद्विज्ञेयम् । 'तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था' तस्य खलु श्रेणिकस्य राज्ञो नन्दा नाम देवी आसीत् । ' बण्णओ' वर्णकः = देवीवर्णनं पूर्ववत् । तत्र नगरे 'सामी समोसढे ' स्वामी समवसृतः = भगवान् महावीरस्वामी समुपागतः । भगवद्दर्शनार्थ 'परिसा निग्गया' परिपन्निर्गता । ' तए णं सा नंदा देवी इमीसे कहाए लड्डा समाणी' ततः खलु सानन्दा देवी अस्याः कथाया लव्धार्थी सती 'जाव हट्टा' यावद् हृष्टतुष्टा = ज्ञातभगवदागमनवृत्तान्ता सती यावत्संजातहर्षप्रकर्षा 'कोडुंबिय पुरिसे' कौटुम्बिकपुरुषान 'सहावेइ' शब्दयति, 'सद्दाविचा' शब्दयित्वा 'जाणं किस प्रकार निरूपण किया है ? सुधर्मा स्वामी ने कहा- हे जम्बू ! उस काल उस समय में राजगृह नामक नगर था। उस नगर में गुणशिलक नामक चैत्य था । उस नगर के राजा श्रेणिक थे । उनकी रानी का नाम नन्दा था । किसी एक समय भगवान महावीर प्रभु उस नगरी में पधारे । परिषद् उनके दर्शन के लिये निकली | भगवान के आनेका वृत्तान्त सुनकर महारानी नन्दा ने अत्यन्त हृष्टतुष्टचित्त से अपने कौटुम्बिक पुरुषों को बुलवाया, और अपने धार्मिक यान को सजाकर लाने की आज्ञा दी । વના તેર અધ્યયનામાં પ્રથમ અધ્યયનના ભાવનું કયા પ્રકારે નિરૂપણ કર્યું છે ? સુધર્માં સ્વામીએ કહ્યું:-હું જખ્! તે કાલ તે સમયે રાજગૃહ નામનું નગર હતું. તે નગરમાં ગુણુશિલક નામે ચૈત્ય હતું. તે નગરના રાજા શ્રેણિક હતા. તેમની રાણીનુ નામ નન્દા હતું. કાઇએક સમયે ભગવાન મહાવીર પ્રભુ તે નગરીમાં પધાર્યાં. પરિષદ તેમના દર્શન માટે નીકળી. ભગવાનના આવવાના વૃત્તાન્ત સાંભળી મહારાણી નન્દાએ અત્યંત હતુષ્ટ ચિત્તથી પાતાના કૌટુમિક પુરુષાને ખેાલાવ્યા અને પેાતાના ધાર્મિક यान (रथ) ने समय पूरी सह भाववानी भाज्ञा माथी
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy