SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २३२ अन्तकृतदशाङ्गसूत्रे इत्यादि 'सत्तमस्स अज्झयणस्स उक्खेवओ जाव' सप्तमस्य वर्गस्य उत्क्षेपकाप्रारम्भवाक्यं यावत् , 'तेरस अज्झयणा पण्णत्ता' त्रयोदश अध्ययनानि प्रज्ञप्तानिइत्यन्तं विज्ञेयम् । 'तं जहा' तद्यथा तेषामध्ययनानां नामानि अधोनिर्दिष्टप्रकारेण बोद्धव्यानि 'नंदा तह नंदवइ नंदोत्तर नंदसेणिया चेव । मरुया सुमरुया महमरुया मरुदेवा य अट्ठमा ॥ १ ॥ भदा य सुभदा य 'सुजाया सुमणातिया । भूयदिना य वोद्धव्वा सेणियभज्जाण नामाइं ॥ २ ॥' नन्दा तथा नन्दवती नन्दोत्तरा नन्दश्रेणिका चैव । मरुता सुमस्ता महामरुता मरुदेवा च अष्टमी ॥ १ ॥ भद्रा च सुभद्रा च सुजाता सुमनातिका ।। भूतदत्ता च बोद्धव्या श्रेणिकभार्याणां नामानि ॥ २ ॥ इति । जम्बूस्वामी पृच्छति-'जइ णं भंते !' यदि खल भदन्त ! अस्मिन् सप्तमे वर्ग 'तेरस अज्झयणा' त्रयोदश अध्ययनानि 'पण्णत्ता' प्रज्ञप्तानि, 'पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते ?' प्रथमस्य सुधर्मा स्वामीने कहा-हे जम्बू ! भगवान ने अन्तकृत के सातवें वर्ग में तेरह अध्ययनों का निरूपण किया है, उनके नाम ये हैं(१) नन्दा (२) नन्दवती (३) नन्दोत्तरा (४) नन्दश्रेणिका (५) मरुता (६) सुमरुता (७) महामरुता (८) मरुद्देवा (९) भद्रा (१०) सुभद्रा (११) सुजाता (१२) सुमनातिका और (१३) भूतदत्ता । ये जो तेरह नाम है वे श्रेणिक महाराज की रानियों के हैं। सातवें वर्ग के अध्ययन इन्हीं के नाम के हैं। जम्बू स्वामीने फिर पूछा-हे भदन्त ! भगवान महावीर प्रभुने सातवें वर्ग के तेरहों अध्ययनों में प्रथम अध्ययन के भाव का સુધર્મા સ્વામીએ કહ્યું- હે જંબૂ! ભગવાને અંતકૃતના સાતમાં વર્ગમાં તેર અધ્યયનનું નિરૂપણ કર્યું છે. તેનાં નામ આ પ્રમાણે છે: (૧) નન્દા (૨) નન્દવતી (3) नन्हेत्त। (४) नन्हडि । (५) मरुता (6) सुभरता (७) महाभरता (८) भरा (6) सदा (१०) सुभद्रा (११) सुनता (१२) सुभनातिमन (13) सूतहत्ता. २॥ २ તેર નામ છે તે શ્રેણિક મહારાજની રાણીઓનાં છે. સાતમા વર્ગનાં અધ્યયન એમનાં नामना छ ? જંબુસ્વામીએ ફરીને પૂછ્યું :- હે ભદન્તભગવાન મહાવીર પ્રભુએ સાતમાં
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy