SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २३४ अन्तकृतदशाङ्गसूत्रे जहा पउमावई जाव एक्कारस अंगाई अहिज्जित्ता' यानं यथा पद्मावती यावत् एकादश अङ्गानि अधीत्य 'वीसं वासाइं परियाओ जाव सिद्धा' विंशति वर्षाणि पर्यायो यावत्सिद्धा-तदाज्ञया कौटुम्बिकपुरुपा यानं समुपस्थायन्ति, यथा पद्मावती तथैव भगवत्समीपे प्रव्रज्य एकादशाङ्गानि अधीते, विंशति वर्षाणि दीक्षापर्यायं पालयति, अन्ते पद्मावतीवत् सिद्धा । ‘एवं तेरस वि णंदागमेणं णेयव्याओ' एवं त्रयोदशापि देव्यो नन्दागमेन नेतव्याः= यथा नन्दाध्ययनं तथैव सर्वाण्यध्ययनानि विज्ञेयानि । “णिक्खेवओ' निक्षेपका= सप्तमस्य वर्गस्य समाप्तिवाक्यम् ‘एवं खलु जम्बूः ! श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन अन्तकृतदशानां सप्तमस्य वर्गस्य अयमर्थः प्रज्ञप्तः' इत्यादिरूपं विज्ञेयम् ।। मू० १ ॥ इति श्रीविश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापाऽऽलापक-मविशुद्धगद्यपधनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य-पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-व्रतिविरचितायाम् अन्तकृतदशाङ्गसूत्रस्य मुनिकुमुदचन्द्रिकायां टीकायां ___ सप्तमो वर्गः संपूर्णः ॥ ७ ॥ ____ महारानी नन्दा की आज्ञानुसार वे कौटुम्विक पुरुष अत्यन्त शीघ्रता से धार्मिक रथ सजित करके ले आये । महारानी नन्दा उसपर चढकर पद्मावती के समान भगवान के दर्शन करने के लिये गयी । वहा भगवान के मुख से धर्मकथा सुनकर संसारत्याग की भावना से भावित होगयी और महाराजा श्रेणिक की आज्ञा से भगवान महावीर प्रभु के समीप दीक्षा लेकर प्रवजित होगयी । तथा ग्यारह अंगोंका अध्ययन कर बीस वर्ष तक चारित्रपर्याय पाला और सिद्ध होगयी ॥ १ ॥ इसी प्रकार नन्दवती आदि મહારાણું નન્દાની આજ્ઞાનુસાર તે કૌટુંબિક પુરુષે અત્યંત શીદતાથી ધાર્મિક રથને સજિત કરીને લઈ આવ્યા. મહારાણું નન્દા તેના ઉપર ચડીને પદ્માવતીની પેઠે ભગવાનના દર્શન કરવા માટે ગઈ. ત્યાં ભગવાનના મુખથી ધર્મકથા સાંભળી સંસારત્યાગની ભાવનાથી ભાવિત થઈ ગઈ, અને મહારાજા શ્રેણિકની આજ્ઞા લઈ ભગવાન મહાવીર પ્રભુની પાસે દીક્ષા લઈ પ્રત્રજિત થઈ ગઈ. તથા અગીયાર અંગેનું અધ્યયન કરી વીશ વર્ષ સુધી ચારિત્રપર્યાયનું પાલન કરી સિદ્ધ થઈ ગઈ (૧). આ પ્રકારે નન્દવતી આદિ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy