SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २०२ अन्तकृतदशाङ्गमत्रे यत् 'कप्पइ मे' कल्पते मम 'जावजीवाए' यावज्जीव 'छटुंछटेणं पष्ठपष्ठेन 'अणिक्खित्तेन' अनिक्षिप्तेन अन्तररहितेन 'तबोकम्मेणं अप्पाणं भावमाणस्स विहरित्तए' तपाकर्मणा आत्मानं भावयतो विहर्तुम् 'त्ति कटु' इति कृत्वा = इति मनसि कृत्वा 'अयमेयास्वं अभिग्गहं ओगिण्हइ' इममेतद्रूपमभिग्रहमत्रगृह्णाति, 'ओगिण्हित्ता जावजीवाए जाव विहरइ' अवगृह्य यावजीवं यावद् विहरति = जीवनपर्यन्तं प्रतिज्ञाक्रमेण विहरति ॥ मू० १७॥ ॥ मूलम् ॥ तए णं से अज्जुणए अणगारे छट्रक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेइ, जहा गोयमसामी जाव अडइ । तए णं तं अज्जुणयं अणगारं रायगिहे णयरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा महल्ला य जुवाणा य एवं वयासी-इमेणं मे पिया मारिए, इमेणं मे माया मारिया, भाया मारिए, भगिणी मारिया, भज्जा मारिया, पुत्ते मारिए, धूया मारिया, सुण्हा मारिया, इमेणं मे अण्णयरे सयणसंबंधिपरियणे मारिए त्ति कटु अप्पेगइया अकोसंति, अप्पेगइया हीलंति, निदति, खिंसंति, गरिहंति, तज्जेति, तालेति ॥ सू० १८ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं से अज्जुणए अणगारे छट्टक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेइ' ततः खलु सोऽर्जुनकोऽनगारः पठक्षपणपारणके प्रथमपौरुष्यां स्वाध्यायं करोति, 'जहा गोयमसामी' यथा गौतमस्वामी = लिया कि-मैं यावज्जीव अन्तररहित वेले २ पारणारूप तपस्या से अपनी आत्मा को भावित करता हुआ विचरूँगा, ऐसा अभिग्रह लेकर विचरने लगे ॥ सू० १७ ॥ उसके बाद अर्जुन अनगारने वेले के पारणे के दिन प्रथम प्रहर में स्वाध्याय किया और गौतमस्वामी के समान गोचरी કરી આ પ્રકારનું તેમણે અભિગ્રહ લીધું કે હું માવજજીવ અન્તરહિત છ છર્ક પારણ રૂપ તપસ્યાથી મારી આત્માને ભાવિત કરતો વિચરીશ. એમ અભિગ્ર લઈને वियपा साया (सू० १७) - ત્યારપછી અર્જુન અનગારે છક્ના પારણાને દિવસે પહેલા પહોરમાં સ્વાધ્યાય કર્યો અને ગૌતમ સ્વામીની પેઠે ગોચરી ગયા. રાજગૃહ નગરના ઊચ, નીચ, મધ્યમ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy