SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अर्जुनस्य दीक्षाग्रहणम् अभिग्रहग्रहणं च २०१ मालाकारः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य 'हago ' हृष्टतुष्ट ० = हृष्टतुष्टहृदय ' एवं वयासी' एवमवदत् - 'सदहामि णं भंते ! निग्रग्रंथ पात्रयणं जान अडेमि' श्रदधामि खलु भदन्त ! नैर्ग्रन्थं प्रवचनं यावदभ्युतिष्ठामि हे भदन्त ! भवत्प्रोक्तं नैर्ग्रन्थं प्रवचनं श्रुत्वा मम तत्र श्रद्धा समुत्पम्ना, अतो यावत् संयमं ग्रहीतुमुद्यतोऽस्मीत्यर्थः । भगवानाह - 'अहासुहं देवाणुप्पिया !' यथासुखं देवानुप्रिय ! हे देवानुप्रिय ! यथा ते सुखावहं तथा कुरु । ' तए से अज्जुणए मालागारे' ततः खलु सोऽर्जुनको मालाकार : 'उत्तरपुरत्थिमे दिसिभाए अवक्कम' उत्तरपौरस्त्यं दिग्भागम् अपक्राम्यति = गच्छति, 'अवक्कमित्ता' अपक्रम्य 'सयमेव पंचमुट्ठियं लोयं करेइ' स्वयमेव पञ्चमुष्टिकं लोचं करोति, 'करिता जाव अणगारे जाए, जाव विहर' कृत्वा यावदनगारो जातः, यावद् विहरति । 'तर णं से अज्जुणए अणगारे' ततः खलु सोऽर्जुनकोऽनगारः 'जं चैव दिवस मुंडे जाव पव्वइए' यस्मिन्नेव दिवसे मुण्डो यावत् प्रत्रजितः 'तं चैव दिवस समणं भगवं महावीरं तस्मिन्नेव दिवसे श्रमणं भगवन्तं महावीरं 'बंदइ णमंसइ' वन्दते नमस्यति 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा ‘इमं एयारूवं अभिग्गहं’ इममेतद्रूपमभिग्रहम् 'उग्गिन्ह' अवगृह्णाति = स्वीकरोति निकट धर्मकथा सुनकर और उसे अच्छी तरह हृदयङ्गम कर हृष्टतुष्ट - हृदय से इस प्रकार बोले - हे भदन्त ! आपके द्वारा उपदिष्ट धर्मकथा को सुनकर मुझे उसमें श्रद्धा उत्पन्न होगयी है, इसलिये मैं आपके समीप संयम ग्रहण करना चाहता हूँ । भगवानने कहाहे देवानुप्रिय ! जिस प्रकार तुम्हें सुख हो वैसा करो। भगवान का ऐसा वचन सुनकर वह अर्जुनमाली ईशान कोण में गये और स्वयमेव पंचमुष्टिक लुञ्श्चन करके अनगार बन गये । वे अर्जुन अनगार जिसदिन प्रव्रजित हुए उसी दिन से श्रमण भगवान महावीर को चन्दन नमस्कार कर इस प्रकार का उन्होंने अभिग्रह અને તેને સારી રીતે હૃદયંગમ કરી હૃષ્ટતુ હૃદયથી આ પ્રકારે ખેલ્યા હે ભદન્ત ! આપ દ્વારા ઉપર્દિષ્ટ ધર્મ કથા સાંભળીને મને તેમાં શ્રદ્ધા ઉત્પન્ન થઇ છે. માટે હુ આપની પાસે સયમ ગ્રહણ કરવા ચાહુ છું. ભગવાને કહ્યું-હું દેવાનુપ્રિય ! જે પ્રકારે તમને સુખ થાય તેમ કરી. ભગવાનનાં એવાં વચન સાંભળી તે અર્જુનમાલી ઇશાન કેણુમાં ગયા અને પેાતાની મેળે પાંચમુષ્ટિક લંચન કરી અનગાર થઇ ગયા. તે અર્જુન અનગાર જે દિવસે પ્રવ્રુજિત થયા તેજ દિવસથી શ્રમણ ભગવાન મહાવીરને વંદન નમસ્કાર
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy