SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अर्जुनानगारस्य लोककृत आक्रोशादिका २०३ गौतमस्वामिवत्सवी क्रियां करोतीत्यर्थः, 'जाव अडइ' यावदटति = स्वाध्यायानन्तरं गौतमस्वामिवद्भिक्षार्थ परिभ्रमति । 'तए णं तं अज्जुणयं अणगारं रायगिहे णयरे' ततः खलु तमर्जुनकमनगारं राजगृहे नगरे 'उच्च जाव अडमाणं' उच्चयावदटन्तम् = उच्चनीचमध्यमकुलानि भिक्षार्थ परिभ्रमन्तं 'बहवे इत्थीओ य पुरिसा य' वहवः स्त्रियश्च, पुरुषाश्च 'डहरा य दहराश्च-दहरा बालाः, 'महल्ला य' महान्तश्च-महान्तः = वृद्धाः, 'जुवाणा य' युवानश्च ‘एवं वयासी' एवमवदन्.. 'इमेणं मे पिया मारिए' अनेन मम पिता मारितः, 'इमेणं मे माया मारिया' अनेन मम माता मारिता, 'भाया मारिए' भ्राता मारितः, 'भगिणी मारिया' भगिनी मारिता, 'भज्जा मारिया' भार्या मारिता, 'पुत्ते मारिए' पुत्रो मारितः, 'धूया मारिया' दुहिता मारिता, 'मुण्डा मारिया' स्नुषा मारिता, स्नुषापुत्रवधूः; 'इमेणं मे अण्णयरे सयणसंबंधिपरियणे मारिए' अनेन मेऽन्यतरः स्वजनसंवन्धिपरिजनो मारितः, 'त्ति कटु' इति कृत्वा 'अप्पेगइया अक्कोसंति' अप्येकके आक्रोशन्ति = कटुवचनैर्भसयन्ति, 'अप्पेगइया हीलंति निंदति खिसंति गरिहंति तज्जति तालेति' अप्येकके हेलयन्ति निन्दन्ति विसन्ति गर्हन्ते तर्जयन्ति ताडयन्ति; हेलयन्ति = अनादरं कुर्वन्ति; निन्दन्ति = निन्दां कुर्वन्ति; गये । राजगृह नगर के उच्च-नीच-मध्यम कुलों में गृह सामुदानिक भिक्षा के लिये फिरते हुए उन अर्जुन अनगार को देखा तो स्त्री, पुरुष, बच्चे, बूढे, और जवान सभी इस प्रकार कहने लगे-इसने मेरे पिता को मारा, इसने मेरी माता को मारा, इसने मेरे भाई को मारा, इसने मेरी बहिन को मारा, इसने मेरी पत्नी को मारा, इसने मेरे पुत्र को मारा, इसने मेरी पुत्री को मारा, इसने मेरी पुत्रवधू को मारा, इसने मेरे दूसरे स्वजन सम्बन्धी परिजनों को मार डाला। ऐसा कह कर कोई कटुवचनों से उनकी भत्सना (तिरस्कार) करने लगे, कोई अनादर करने लगे, कोई निन्दा करने કુળોમાં ગૃહસામુદાનિક ભિક્ષા માટે ફરતા ફરતા તે અર્જુન અનગારને જોઈને સ્ત્રી, પુરુષ, બાળકે, વૃદ્ધો, તથા જુવાને બધા એમ કહેવા લાગ્યા કે એણે મારા બાપને માર્યો, એણે મારી માતાને મારી, એણે મારા ભાઈને માર્યો, એણે મારી બહેનને મારી, એણે મારી પત્નીને મારી, એણે મારા પુત્રને માર્યો, એણે મારી પુત્રીને મારી, એણે મારી પુત્રવધૂને મારી, એણે મારા બીજા સ્વજન સંબંધી પરિજનેને મારી નાખ્યા. એવું કહી કેઈ કટુ વચનથી તેની ભટ્સન (તિરસ્કાર) કરવા લાગ્યા, કેઈ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy