SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ १८८ अन्तकृतदशास्त्रे ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं तं सुदंसणं सेटिं अम्मापियरो एवं वयासी' ततः खलु तं सुदर्शनं श्रेष्ठिनम् अम्बापितरौ एवमवदताम्‘एवं खलु पुत्ता ! अज्जुणे मालागारे जाव घाएमाणे विहरइ' एवं खलु हे पुत्र ! अर्जुनो मालाकारो यावद् घातयन् विहरति, 'तं मा गं तुम पुत्ता ! समणं भगवं महावीरं वंदए णिग्गच्छाहि ' तन्मा खलु लं हे पुत्र ! श्रमणं भगवन्तं महावीरं वन्दका निर्गच्छ हे पुत्र ! तस्मात् श्रमणं भगवन्तं महावीरं वन्दितुं नगराद्धहिर्मा गच्छ, ‘मा णं तव सरीरयस्स वावत्ती भविस्सइ' मा खलु तव शरीरकस्य व्यापत्तिर्भविष्यति । बहिरगमनेन तव शरीरस्य न कोऽपि व्याघातो भविष्यतीत्यर्थः । हे पुत्र ! 'तुमण्णं इह गए चेव समणं भगवं महावीरं वंदाहि णमसाहि' त्वं खलु इह गत एव श्रमणं भगवन्तं महावीरं वन्दस्व नमस्य । 'तए णं सुदंसणे सेट्ठी अम्मापियरं एवं वयासी' ततः खलु सुदर्शनः श्रेष्ठी अम्बापितरौ एवमवदत्-'किण्णं अहं अम्मयाओं ! समणं भगवं महावीरं ' किं खलु अहमम्बातातौ ! श्रमणं भगवन्तं महावीरम् " इहमागयं ' इहागतम् ' इह पत्तं' 'इह प्राप्तम् 'इह समोसहं ' इह समवसृतम् सुदर्शन के द्वारा इस प्रकार निवेदन करने पर मातापिता ने उनसे कहा-हे पुत्र ! अर्जुनमाली नगर के बाहर मनुष्यों को मारता हुआ घूम रहा है, इस हेतु हे पुत्र ! भगवान महावीर प्रभु को वन्दना करने मत जाओ। वहाँ जाने से न जाने तुम्हारे शरीर पर कोई आपत्ति हो ! इसलिये तुम यहीं से भगवान महावीर प्रभु को वन्दन नमस्कार करो, वे सर्वज्ञ हैं, यहींसे की हुई तुम्हारी भक्ति को स्वीकार कर लेंगे। मातापिता के ऐसे वचन सुनकर वे सुदर्शन सेठ इस प्रकार बोले-हे मातापिता ! भगवान महावीर प्रभु इस राजगृह नगर के बाहर जब पधारे हैं, जब यहां विराजित हैं और સુદર્શન દ્વારા આ પ્રકારે નિવેદન સાંભળી માતાપિતાએ તેને કહ્યું – હે પુત્ર ! અર્જુનમાલી નગરની બહાર મનુષ્યને મારતે ફરે છે, માટે હે પુત્ર ! ભગવાન મહાવીર પ્રભુને વંદન કરવા ન જાઓ. ત્યાં જવાથી ખબર નથી કે તમારા શરીરને કઈ આપત્તિ થાય ! માટે તમે અહીંથી જ ભગવાન મહાવીર પ્રભુને વંદન નમસ્કાર કરી તેઓ સર્વજ્ઞ છે અહીંથી કરાયેલી તમારી ભકિતનો સ્વીકાર કરશે. માતાપિત નાં આવા વચન સાંભળી તે સુદર્શન શેઠે આ પ્રકારે કહ્યું - હે માતાપિતા ! ભગવાન મહાવીર
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy