SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ मु. टीका, भगवद्दशनार्थ गन्तुकामस्य सुदर्शनस्य तन्मातापित्रोश्च संवादः १८९ इह गए चेव ' इह गत एव-गृहस्थित एव 'बंदिस्सामि णमंसिस्सामि' वन्दिष्ये नमस्यिष्यामि । हे मातापितरौ ! भगवान महावीर इह समागतोऽस्ति, भगवत्समीपमगत्वा इह स्थित एव भगवन्तं वन्दिष्ये नमस्यिष्यामि इति किं युक्तम् ? न कदापीत्यर्थः; 'तं गच्छामि णं अहं अम्मयाओ !' तद् गच्छामि खलु अहम् हे अम्बातातौ ! 'तुम्भेहिं अब्भणुण्णाए समाणे' युष्मामिरभ्यनुज्ञातः सन् समीपं गत्वैव 'समणं भगवं महावीरं ' श्रमणं भगवन्तं महावीरं 'वंदामि जाव पज्जुवासामि' वन्दे यावत्पर्युपासे ॥ सू० ११ ॥ तए णं तं सुदंसणं सेटिं अम्मापियरो जाहे नो संचायंति, बहूहिं आघवणाहिं जाव परूवित्तए । तए णं से अम्मापियरो ताहे अकामया चेव सुदंसणं सेलुि एवं वयासीअहासुहं देवाणुप्पिया !। तए णं से सुदंसणे सेट्टी अम्मापिईहि अब्भणुण्णाए समाणे पहाए सद्धप्पावेसाइं जाव सरीरे सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता पायविहारचारेण रायगिहं नगरं मझमझेणं णिग्गच्छइ, णिग्गच्छिचा मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेण जेणेव गुणसिलए चेइऐ जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए। तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं अदूरसामंतेणं वीईवयमाणं २ पासइ, पासित्ता आसुरुत्ते तं पलसहस्सणिप्फन्नं अयोमयं मोग्ग उल्लालेमाणे २ समक्मत हैं तो भी मैं उनको यहीं से वन्दन-नमस्कार करूँ, उनके पास न जाऊँ, यह कैसे हो सकता है! मैं भगवान के दर्शन के लिये जाना चाहता हूँ। इसलिये आप मुझे आज्ञा दें कि मैं वहाँ जाकर भगवान को वन्दन-नमस्कार कर सेवा करूँ॥ सू० ११ ॥ પ્રભુ આ રાજગૃહ નગરમાં જ્યારે અહીં પધારેલ છે, જ્યારે અહીં વિરાજેલ છે અને સમવસૃત છે તે પણ હું તેમને અહીંથી વંદન નમસ્કાર કરું, તેમની પાસે નહીં જાઉં આ કેમ બની શકે? હું ભગવાનનાં દર્શન માટે જાવાની ઈચ્છા રાખું છું, માટે આપ મને આજ્ઞા આપે કે હું ત્યાં જઈને ભગવાનને વંદને નમસ્કાર કરી સેવા કરૂં (સૂ૦ ૧૧)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy