SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ मु. टीका, भगवदर्शनार्थं गन्तुकामस्य सुदर्शनस्य तन्मातापित्रोश्च संवादः, १८७ एवं संप्रेक्षते-विचारयति, संपेहित्ता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता' संप्रेक्ष्य यत्रैव अम्बापितरौ तत्रैव उपागच्छति, उपागत्य करयलपरिगहियं जाव एवं वयासी' करतलपरिगृहीतं यावत् एवमवादीत्"एवं खलु अम्मताओ! समणे भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि नमसामि जाव पज्जुवासामि' एवं खलु अम्बातातौ = हे मातापितरौ ! श्रमणो भगवान महावीरो यावद् विहरति, तद् गच्छामि खलु श्रमणं भगवन्तं महावीरं वन्दे नमस्यामि यावत् पयुपासे ॥ सू० १० ॥. . .. ॥ मूलम् ॥ - तए णं तं सुदंसणं सेटिं अम्मापियरो एवं वयासी एवं खलु पुत्ता ! अज्जुणे मालागारे जाव घाएमाणे विहरइ, तं मा णं तुमं पुत्ता ! समणं भगवं महावीरं वंदए णिग्गच्छाहि, मा णं तव सरीरयस्स वायत्ती भविस्सइ । तुमण्णं इह गए चेव समणं भगवं महावीरं बंदाहि णमंसाहि । तए णं सुदंसणे सेट्री अम्मापियरं एवं वयासी-किपणं अहं अम्मयाओ! समणं भगवं महावीरं इहमागयं इह पत्तं इह समोसढं इह गए चेव वंदिस्सामि मंसिस्सामि ? तं गच्छामि णं अहं अम्मयाओ! तुब्भेहि अब्भणुनाए समाणे समणं भगवं महावीरं वंदामि जाव पज्जुवासामि ॥ सू० ११ ॥ इस प्रकार विचार कर अपने मातापिता के समीप आये और हाथ जोडकर इस प्रकार कहा-हे मातापिता! श्रमण भगवान महावीर प्रभु राजगृह नगर के गुणशिलक उद्यान में समवसृत हुए हैं, इस लिये मैं चाहता हूँ कि श्रमण भगवान महावीर के पास जाऊँ और उन्हें वन्दन नमस्कार कर यावत् सेवा करूँ। ॥ सू० १० ॥ હું ભગવાનનાં દર્શન માટે જાઉં. એ પ્રકારે વિચાર કરી તે પિતાનાં માતાપિતા પાસે આવ્યું અને હાથ જોડીને આમ કહ્યું - હે માતાપિતા ! શ્રમણ ભગવાન મહાવીર પ્રભુ રાજગૃહ નગરના ગુણશિલક ઉદ્યાનમાં સમવસૃત થયા છે. માટે હું ચાહું છું કે શ્રમણ - ભગવાન મહાવીરની પાસે જાઉં અને તેમને વંદન નમસ્કાર કરી સેવા કરું. (સૂ૧૦)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy