SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ भावयित्वा परि मान्तरं श्रामण्यपर्याय यात । पुनः सा मुनिकुमुदचन्द्रिका टीका, पद्मावत्याः सिद्धगतिप्राप्तिः १५९ 'अप्पाणं झोसेइ ' आत्मानं जोपयति-सेवते , 'झोसित्ता सढि भत्ताई' जोपयित्वा सेवित्वा षष्टिं भक्तानि, 'अणसणाए छेदेइ ' अनशनेन छिनत्ति, ' छेदित्ता जस्सहाए कीरई नग्गभावे जाव तमहं आराहेइ' छिच्चा यस्यार्थाय क्रियते नग्नभावः यावत्तमर्थम् आराधयति । पुनः सा पद्मावती आर्या विंशति वर्षाणि यावत् निरन्तरं श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया आत्मानं भावयित्वा पष्टिं भक्तानि अनशनेन छित्वा, यमर्थमुद्दिश्य संयम स्वीकृतवती तमर्थ प्राप्तवती । तदनु ' चरमुस्सासेहिं सिद्धा' चरमोच्छ्वासैः सिद्धा-अन्तिममुच्छ्वासमुत्सृज्य सा सिद्धिं गता ॥ सू० १२ ॥ इति पञ्चमवर्गस्य प्रथमाध्ययनं सम्पूर्णम् । ... ॥ मूलम् ॥ उक्खेवओ य अज्झयणस्स । तेणं कालेणं तेणं समएणं बारवई णयरी, रेवयए, उजाणे नंदनवणे,तत्थ णं बारवईए णयरीए कण्हे वासुदेवे राया होत्था। तस्स णं कण्हस्स वासुदेवस्स गोरी देवी, वण्णओ, अरहा अरिहनेमी समोसढे, कण्हे णिग्गए, गोरी जहा पउमावई तहा णिग्गया, धम्मकहा, परिसा पडिगया, कण्हे वि पडिगए। तए णं सा गोरी जहा पउमावई तहा णिक्खंता जाव सिद्धा २, एवं गंधारी ३, लक्खणा ४, सुसीमा ५, जंबवई ६, सच्चभामा ७, रुप्पिणी ८, अह वि पउमावईसरिसयाओ अट्ट अज्झयणा ॥ सू० १३॥ तो उनने एक मास की संलेखना प्रारम्भ की, और संलेखना द्वारा साठ भक्तों को अनशन से छेदित कर अर्थात् एक महिने का संथारा करके जिस मोक्षप्राप्ति के लिये संयम लिया उसका आराधन कर अन्तिम श्वास के बाद सिद्ध पद को प्राप्त किया ॥ सू० १२॥ . प्रथम अध्ययन संपूर्ण સાઠ ભક્તોનું અનશનથી છેદન કરી અર્થાત એક મહિનાને સંથારે કરી જે મેક્ષ પ્રાપ્તિ માટે સંયમ લીધું હતું તેનું આરાધન કરતાં અંતિમ શ્વાસ પછી સિદ્ધ પદને प्रास यु.. .. . प्रथम अध्ययन संपूर्ण
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy