SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १६० अन्तकृतदशाङ्गसूत्रे ॥ टीका ॥ , 'उक्खेवओ' इत्यादि । ' उक्खेवओ य अज्झयणस्स ' उत्क्षेपकच अध्ययनस्य=अस्याध्ययनस्य प्रारम्भवाक्यं पूर्वस्याध्ययनस्य प्रारम्भवाक्यवद् विज्ञेयम् । 'तेणं कालेणं तेणं समएणं वारवई णयरी' तस्मिन् काले तस्मिन् समये द्वारावती नगरी, तत्र 'रेवयए' रैवतकः पर्वतः, 'उज्जाणे नंदनवणे' नन्दनवनम्=नन्दनवननामकमुद्यानम् । 'तत्थ णं तत्र खलु ' चारखईए rate aor वासुदेवे राया होत्था ' द्वारावत्यां नगर्यां कृष्णो वासुदेवः राजा आसीत् । ' तस्स णं 'कण्ड्स्स वासुदेवस्स गोरी देवी ' तस्य खलु कृष्णस्य वासुदेवस्य गौरी देवी आसीत् । 'वण्णओ' वर्णकः - अस्या वर्णनं पूर्ववद् विज्ञेयम् । ' अरहा अरिट्ठनेमी समोसढे ' अर्हन् अरिष्टनेमिः समवसृतः । भगवद्दर्शनार्थं ' कण्हे णिग्गए ' कृष्णो निर्गतः । ' गोरी जहा पउमावई उद्यानं द्वितीय अध्ययन का प्रारम्भवाक्य इस चाहिए, श्री जम्बूस्वामी श्री सुधर्मास्वामी से पूछते हैं - हे भदन्त ! प्रकार जानना भगवान महावीर के द्वारा निरूपित प्रथम अध्ययन का भाव मैंने सुना, परन्तु इसके बाद भगवान ने द्वितीय अध्ययन में किस भाव का निरूपण किया है ? सो कृपा कर सुनाइये । श्री सुधर्मास्वामी ने कहा- हे जम्बू ! उस काल उस समय में द्वारका नामक नगरी थी । उस नगरी के समीप में ही रैवतक नामक पर्वत था । उस पर्वत पर नन्दवन नामक एक मनोहर तथा विशाल उद्यान था । उस द्वारावती नगरी के राजा कृष्ण वासुदेव थे । उस कृष्ण वासुदेव की पट्टरानी का नाम गौरी था । एक समय नन्दनवन उद्यान में भगवान अर्हत् अरिष्टनेमि पधारे । कृष्ण वासुदेव भगवान के दर्शन આ ખીજા અધ્યયનનું પ્રારંભ વાકય આ પ્રકારે જાણવું જોઇએ. શ્રી જમ્મૂસ્વામી શ્રી સુધર્માસ્વામીને પૂછે છે :-ડે ભદન્ત ! ભગવાન મહાવીર દ્વારા નિરૂપિત પ્રથમ અધ્યયનના ભાવ મેં સાંભળ્યે પણ તેના પછી ભગવાને દ્વિતીય અધ્યયનમાં કયા ભાવનું નિરૂપણ કર્યું છે તે કૃપા કરીને સભળાવેા. શ્રી સુધર્માં સ્વામીએ કહ્યું–હે જમ્મૂ ! તે કાલ તે સમયે દ્વારકા નામની નગરી હતી, તે નગરીની પાસેજ રૈવતક નામે પત હતા. તે પર્યંત ઉપર નંદનવન નામે એક મનેહર તથા વિશાળ ઉદ્યાન હતું. તે દ્વારકા નગરીના રાજા કૃષ્ણ વાસુદેવ હતા. તે કૃષ્ણ વાસુદેવની પટ્ટરાણીનું નામ ગૌરી હતું. એક સમય નંદનવન ઉદ્યાનમાં ભગવાન અર્હત્ અરિષ્ટનેમિ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy