SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १५८ अन्तकृतदशाङ्गसूत्रे ॥ मूलम् ॥ तए णं सा पउमावई अजा जक्खिणीए अज्जाए अंतिए सामाइयमाइयाइं एकारस अंगाई अहिज्जइ, बहूहि चउत्थछट्टमदसमदुवालसेहिं मासार्द्धमासखमणेहिं विविहेहिं तवोकम्मेहि अप्पाणं भावमाणा विहरइ । तए णं सा पउमावई अजा बहुपडिपुन्नाई वीसं वासाइं सामन्नपरियायं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेइ, झोसित्ता सर्टि भत्ताइं अणसणाए छेदेइ, छेदित्ता जस्सट्टाए कोरई नग्गभावे जाव तमह आराहेइ, चरिमुस्सासेहिं सिद्धा ॥ सू० १२ ॥ इय पंचमवग्गस्स पढममज्झयणं समत्तं । ॥टीका ॥ 'तए णं' इत्यादि । 'तए णं पउमावई अज्जा' तत: खलु सा पद्मावती आर्या 'जविखणीए अजाए' यक्षिण्या आर्याया 'अंतिए' अन्तिके 'सामाइयमाझ्याई एक्कारस अंगाई' सामायिकादीनि एकादश अङ्गानि, 'अहिज्जइ' अधीते 'वहूहिं चउत्थछटमदसमदुवालसेहिं' वहुभिश्चतुर्थपष्ठाष्टमदशमद्वादशभिः 'मासद्धमासखमणेहिं विविहेहिं तवोकम्मेहिं ' मासार्द्धमासक्षपणैर्विविधैस्तपःकर्मभिः 'अप्पाणं भावमाणा विहरइ' आत्मानं भावयन्ती विहरति । 'तए णं' ततः खलु ‘सा पउमावई अज्जा' सा पद्मावती आर्या 'बहुपडिपुन्नाई वीसं वासाइं' बहुप्रतिपूर्णानि विंशतिं वर्षाणि 'सामन्नपरियाय पाउणित्ता' श्रामण्यपर्यायं पालयित्वा 'मासियाए संलेहणाए' मासिक्या संलेखनया, __अनन्तर पद्मावती आर्याने यक्षिणी आर्या के समीप सामायिक आदि ग्यारह अंगों का अध्ययन किया और साथ ही साथ उपवास, वेला, तेला, चोला, पचोला, पन्द्रह २ और महीने २ तक की विविध तपस्या करती हुई विचरने लगी। पद्मावती आर्याने पूरे बीस वर्ष तक चारित्रपर्याय पाला । अन्त में जब दुर्बल होगयों તે પછી પાવતી આર્યાએ યક્ષિણી આર્ય પાસે સામાયિક આદિ અગીયાર અંગેનું અધ્યયન કર્યું અને તેની સાથેજ ઉપવાસ, છઠ, અષ્ટમ, ચાર, પાંચ, પંદર પંદર દિવસ અને મહિના મહિના સુધીની વિવિધ તપસ્યા કરતી કરતી વિચરવા લાગી. પદ્માવતી આર્યાએ પુરાં વીશ વર્ષ સુધી ચારિત્ર પર્યાયનું પાલન કર્યું. અંતમાં જ્યારે દુર્બલ થઈ ગઈ ત્યારે તેણે એક માસની સંલેખનને પ્રારંભ કર્યો. અને સંલેખના દ્વારા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy