SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १५० अन्तकृत दशाङ्गसूत्रे चन्दते नमस्यतिः 'वंदित्ता णमंसित्ता एवं वयासी' वन्दित्वा नमस्यित्वा एवमवदत् - 'सद्दहामि णं भंते ! णिग्गंथं पावयणं' श्रद्दधामि खलु भदन्त ! नैर्ग्रन्थं प्रवचनम्, 'से जहेयं तुम्भे वदह' तद्यथैतद् यूयं वदथ, 'जं नवरं' यो विशेषः, स तु एवम् - 'देवाणुपिया' हे देवानुप्रिय ! हे भदन्त ! 'कण्डं वासुदेवं आपूच्छामि' कृष्णं वासुदेव मापृच्छामि 'तए णं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पन्चयामि' ततः खलु अहं देवानुप्रियाणामन्तिके मुण्डा यावत् पव्रजामि पश्चात् कृष्णानुमत्याऽहं भवत्समीपे दीक्षिता भूत्वा मत्रजिष्यामि । भगवानाह - 'अहासुह देवापिया' यथासुखं देवानुप्रिये ! ' मा पडिबंधं करेह' मा प्रतिबन्धं कुरु ।हे देवाप्रिये ! यथा ते स्वात्मसुखकरं भवेत् तथा कुरु । अत्र शुभकार्ये यथा प्रतिबन्धो नो भवेत्तथा प्रयतनीयमिति भावः ॥ ०८ || ॥ मूलम् ॥ तए णं सा पउमावई देवी धम्मियं जाणप्पवरं दुरूहइ, दुरूहित्ता जेणेव बारवई णयरी जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणाओ पच्चोरुहइ, पञ्चोरुहिता जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवाच्छित्ता करयल० जाव कट्टु कण्हं वासुदेवं एवं वयासीइच्छामि णं देवाणुप्पिया! तुभेहिं अन्भणुष्णाया समाणी अरहओ अरिट्टनेमिस्स अंतिए मुंडा जाव पवयामि, अहासुहं बोली- हे भदन्त ! निर्ग्रन्थ प्रवचन पर मेरी श्रद्धा है । आपका सभी उपदेश यथार्थ है । उसके श्रवण से मेरी आँखें खुल गई हैं । इसलिये मैं श्रीकृष्ण वासुदेव से पूछकर आपके समीप प्रत्रजित होना चाहती हूँ | भगवान ने कहा- हे देवानुप्रिये ! जिस प्रकार तुम्हारी आत्मा को सुख हो वैसा करो। शुभ कार्य में प्रमाद न करो ॥ सृ० ८ ॥ નમસ્કાર કરી આ પ્રકારે મેલી:– હે ભદન્ત ! નિગ્રન્થ પ્રવચન પર મને શ્રદ્ધા છે. આપને બધે ઉપદેશ યથાર્થ છે. તેના શ્રવણથી મારી આંખ ઉઘડી ગઇ છે, તેથી હું શ્રીકૃષ્ણુ વાસુદેવને પૂછીને આપની પાસે દીક્ષા લેવા ચાહું છું. ભગવાને કહ્યું – હૈ દેવાનુપ્રિયે! જેમ તમારા આત્માને સુખ થાય તેમ કરે. શુભ કાર્ય માં પ્રમાદ नये (सू० ८ )
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy