SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कौटुम्बिककृतकृष्णाज्ञोद्घोषणा १४९ घोषयत, 'घोसत्ता मम एवं आणत्तियं पञ्चपिह' बोपयित्वा ममैतामाइसि प्रत्यर्पयत - घोषणानन्तरं यूयं मां निवेदयत । 'तए णं ते कोईवियपुरिसा जात्र पञ्चपिणंति' ततः खलु ते कौटुम्बिकपुरुषा यावत् प्रत्यर्पयन्ति - ते राजपुरुषाः वासुदेवस्य कृष्णस्याज्ञां शिरसि धारयित्वा सर्वत्र तामुद्घोष्य great कृष्णाय वासुदेवाय निवेदयन्ति ॥ सू० ७ ॥ ॥ मूलम् ॥ तए णं सा पउमावई देवी अरहओ अरिट्ठनेमिस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुङ जाव हियया अरहं अरिनेमिं वंदs णमंसs, वंदित्ता णमंसित्ता एवं वयासी - सहामि णं भंते! णिग्गंथं पावयणं, से जहेयं तुभे वदह, जं णवरं देवाप्पिया ! कण्हं वासुदेवं आपुच्छामि, तए णं अहं देवाप्पियाणां अंतिए मुंडा जाव पवयामि । अहासुहं देवाशुप्पिया ! मा पडिबंधं करेह ॥ सू० ८ ॥ ॥ टीका ॥ 'a f' इत्यादि । 'तए णं सा पउमावई देवी अरहओ अमिस्स' ततः खलु सा पद्मावती देवी अर्हतोऽरिष्टनेमे : 'अंतिए' अन्तिके= समीपे 'धम्मं' धर्मे=सर्वविरतिरूपं ‘सोच्चा निसम्म' श्रुत्वा निशम्य = हृदयेऽवधार्य 'हट्ट जाहिया' हृष्टतुष्टया हृदया 'अरहं अनेिमिं चंद णमंसः' अर्हन्तमरिष्टनेमि सूचित करो । उसके बाद वे कौटुम्बिक पुरुष कृष्ण वासुदेव की आज्ञा को सर्वत्र उद्घोषित (जाहिर) करते हैं और शहरमें सर्वत्र उद्घोषणा करने के बाद उसकी सूचना पुनः श्री कृष्ण वासुदेव को करते हैं || सू० ७ ॥ उसके बाद वह पद्मावती देवी अर्हत् अरिष्टनेमि के समीप धर्म सुनकर और उसे अपने हृदय में धारण कर हृष्टतुष्ट यावत् भावपूर्ण हृदय से भगवान को वन्दना नमस्कार कर इस प्रकार પુરુષ કૃષ્ણ વાસુદેવની આજ્ઞાને સર્વત્ર ઉદ્દેાષિત( જાહેર) કરે છે અને શહેરમાં સર્વત્ર ઉદ્દેાષણા કર્યાં પછી તેની સૂચના શ્રી કૃષ્ણ વાસુદેવને આપે છે. (સ્૦ ૭) ત્યાર પછી તે પદ્માવતી દેવી અર્હત્ અરિષ્ટનેમિની પાસે ધમ સાંભળીને તે પોતાના હૃદયમાં ધારણ કરી હતુષ્ટ ભાવપૂર્ણ હૃદયથી ભગવાનને વંદના તથા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy