SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पदमावत्या दीक्षासमारोहः १५१ देवाप्पिए । तर णं से कहे वासुदेवे कोडुबिए पुरिसे सदावेइ, सदावित्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! पउमावईए देवीए महत्थं निक्खणाभिसेयं उवटुवेह, उवटूवित्ता एवं आणत्तियं पञ्चविपणह । तए णं ते कोडुबिया जाव पञ्चष्पिणति ॥ सू० ९ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तर णं सा पउमावई देवी' ततः खलु सा पद्मावती देवी 'धम्मियं जाणप्पवरं' धार्मिकं यानमवरं = धार्मिकं रथम् ; यो हि रथः केवलं धर्माचरणायैव रक्षितो भवति स धार्मिको रथ उच्यते; 'दुरूह ' दूरोहति 'दुरुहित्ता जेणेव वारवई णयरी जेणेव सए गिहे तेणेव उवागच्छ ' दूरु यत्र द्वारावती नगरी यत्रैत्र स्वकं गृहं तत्रैव उपागच्छति, 'उनागच्छित्ता धम्मियाओ जाणाओ पच्चोरुहइ' उपागत्य धार्मिकाद् यानात् प्रत्यवरोहति = अवतरति, 'पच्चोरुहिता' प्रत्यवरुह्य = अवतीर्य 'जेणेव कण्हे वासुदेवे तेणेव उनागच्छंइ, उवागच्छित्ता करयल जाव कट्टु' यत्रैव कृष्णो वासुदेवः तत्रैव उपागच्छति, उपागत्य करतल० यावत् कृत्वा = करतलपरिगृहीतं मस्तकेऽञ्जलिं कृत्वा 'कण्डं वासुदेवं' कृष्णं वासुदेवम् ' एवं वयासी' एवमवदत् - 'इच्छामि णं देवाणुप्रिया ! तुभेहिं अम्भणुष्णाया समाणी अरहो अरिनेमिस्स अंतिए' इच्छामि खलु हे देवानुमिया ! युष्माभिरभ्यनुज्ञाता सती अर्हतोऽरिष्टनेमेरन्तिके 'मुंडा जाव पव्त्रयामि' मुण्डा यावत् मवजामि । हे स्वामिन् ! भवदनुज्ञाता सती भगवतोऽर्हतोऽरिष्ट ने मेरन्तिके मत्रजितुमिच्छामीति भावः । ' तर णं से कण्हे उसके बाद वह पद्मावती देवी धार्मिक रथ पर चढकर द्वारका नगरी की ओर लौटी और अपने महल में आकर धार्मिक रथ से उतरी, तथा जहाँ कृष्ण वासुदेव थे वहाँ गयी । वहाँ जाकर उनके समीप हाथ जोडकर इस प्रकार बोली- हे देवानुप्रिय ! मैं भगवान् अर्हत् अरिष्टनेमि के समीप प्रव्रजित होना चाहती हूँ, इसलिये ત્યાર પછી તે પદ્માવતી દેવી ધાર્મિક રથ ઉપર ચઢીને દ્વારકા નગરી તરફ પાછી ગઈ અને પેાતાના મહેલમાં આવીને ધાર્મિક રથ ઉપરથી ઉતરી, અને જ્યાં કૃષ્ણે વાસુદેવ હતા ત્યાં જઇ તેમની સમીપે હાથ જોડીને આ પ્રકારે ખેલી-હૈ દેવાનુપ્રિય ! ભગવાન અત્ અરિષ્ટનેમિની પાસે દીક્ષા લેવા ચાહુ છુ, તે માટે મારી પ્રાના
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy