SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणस्य यात्मको यावत् समुत्पन्न काहे वासुदेव अन्तकृतदशाङ्गसूत्रे वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यत्रैव आभिषेक्यं हस्तिरत्नं तत्रैव उपागच्छति, उपागत्य हस्तिनं दूरोहति, दूरुह्य यत्रैव द्वारावती नगरी यत्रैव स्वकं गृहं तत्रैव प्राधारयद् गमनाय गन्तुमना अभवत् । 'तए णं तस्स सोमिलस्स माहणस्स कल्लं जाव जलंते अयमेयारूवे अज्झथिए जाव समुप्पण्णे' ततः खल्लु तस्य सोमिलस्य ब्राह्मणस्य कल्ये यावज्ज्वलति-प्रभाते व्यतीतायां रजन्यां सूर्योदये सति,अयमेतद्रूप आध्यात्मिको यावत् समुत्पन्न वक्ष्यमाणप्रकार आत्मगतस्तकः समुत्पन्नः, कीदृशः सः ? इत्याह-एवं खलु कण्हे वासुदेवे अरहं अरिट्टनेमि पायबंदए निग्गए' एवं खलु कृष्णो वासुदेवः अर्हन्तमरिष्टनेमि पादवन्दको निर्गतः, 'तं' तत्=तस्मात् कारणात् , 'णायमेयं अरहया' ज्ञातमेतदहता, 'विण्णायमेयं अरहया' विज्ञातमेतदर्हता-एतमन्मया कृतं सर्व कर्म अईतारिष्टनेमिना ज्ञातं सामान्यरूपेण, विज्ञातं विशेषरूपेण भविष्यति, 'सुयमेयं अर्हता' श्रुतमेतदर्हता-कस्मादपि देवविशेपाद्वा भगवता श्रुतं भविष्यति, 'सिटमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स' शिष्टमेतदहता भविष्यति कृष्णाय वासुदेवाय कृष्णाय वासुदेवाय शिष्टं कथितं भविष्यतीति,'तं न नजइ णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सई तद् न ज्ञायते खलु कृष्णो वासुदेवो मां केनापि कुमारेण मारयिष्यति, 'अपि' शब्दो निश्चये; 'त्ति कट्ट भीए' इति कृला भीतः भययुक्तोऽसौ 'कृष्णो वासुदेवो राजमार्गेण समागमिष्यतीत्यतो ओर जाने के लिये तैयार हुए। इधर सूर्योदय होते ही सोमिल ब्राह्मण ने मनमें सोचा कि कृष्ण वासुदेव भगवान् के चरण वन्दन को गये हैं और भगवान् सर्वज्ञ हैं, उनसे कोई बात छिपी हुई नहीं है, वे सारा वृत्तान्त कृष्ण वासुदेव को कह देंगे। कृष्ण वासुदेव इस वृत्तान्त को जानकर न जाने मुझे किस कुमौत से मारेंगे ! ऐसा विचार कर भयभीत हो उस सोमिलने द्वारका से ઉપર બેસીને પિતાને સ્થાને દ્વારકા નગરી તરફ જાવા તૈયાર થયા. આ બાજુ સૂર્યોદય થતાંજ સોમિલ બ્રાહ્મણે મનમાં વિચાર કર્યો કે કૃષ્ણ વાસુદેવ ભગવાનના ચરણવ દેને માટે ગયા છે, અને ભગવાન સર્વજ્ઞ છે, તેનાથી કોઈ વાત છાની નથી. તેઓ સર્વ વૃત્તાન્ત કૃષ્ણ વાસુદેવને કહી દેશે. કૃષ્ણ વાસુદેવ તે વૃત્તાન્તને જાણી મને કેવા કુમતે મારા નાખશે, એમ વિચારી ભયભીત થઈ તે મિલે દ્વારકાથી ભાગી જવા વિચાર કર્યા.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy