SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका,कृ.द्वारकायां प्रवेशःसोमिलस्य तत्पुरत आगमनं च। ११५ जानीयाः 'एस णं से पुरिसे' एष खलु स पुरुषः यस्त्वां दृष्ट्वा स्थित एव मृत्युमाप्नुयात् , स त्वया निजानुजघातकत्वेनावसेयः ॥ मू० ३४ ॥ तए णं से कण्हे वासुदेवे अरहं अरिट्रनेमि वंदइ णमसइ, वंदित्ता णमंसित्ता जेणेव आभिसेकं हत्थिरयणं तेणेव उवागच्छइ, उवागच्छित्ता हथिं दुरूहइ, दुरूहिता जेणेव बारवई णयरी, जेणेव सए गिहे तेणेव पहारेत्थ गमणाए। तए णं तस्स सोमिलस्स माहणस्स कल्लं जाव जलंते अयमेयारूवे अज्झथिए जाव समुप्पण्णे । एवं खलु कण्हे वासुदेवे अरहं अरिटनेमि पायदए निग्गए, तं णायमेयं अरहया, विण्णायमेयं अरहया, सुयमेयं अरहया, सिट्रमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स तं न नज्जइ णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सइ ति कट्ठ भीए सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता कण्हस्स वासुदेवस्स बारवई णयरिं अणुप्पविसमाणस्स पुरओ सपक्खि सपडिदिसिं हवमागए ॥ सू० ३५ ॥ ॥ टीका ॥ ... 'तए णं' इत्यादि । 'तए णं से कण्हे वासुदेवे अरहं अरिहनेमि वंदइ णमंसइ, वंदित्ता णमंसित्ता जेणेव आभिसेकं हत्थिरयणं तेणेव उवागच्छइ, उवागच्छित्ता हस्थि दुरूहइ, दुरूहित्ता जेणेव वारवई णयरी, जेणेव सए गिहे तेणेव पहारेत्थ गमणाए' ततः खलु स कृष्णो वासुदेवः अर्हन्तमरिष्टनेमि प्राप्त होजाय उसी पुरुष को तुम गजसुकुमाल अनगार का घातक जानना ॥ सू. ३४ ॥ - उसके बाद वे कृष्ण वासुदेव भगवान् को वन्दन नमस्कार करके आभिषेक्य हाथी पर बैठकर अपने स्थान द्वारका नगरी की પ્રવેશ કરતાં થકાં તમને દેખતાજ જે પુરુષ આયુ અને સ્થિતિ ક્ષયથી ત્યાંજ મૃત્યુને પ્રાપ્ત થાય તે પુરુષને તમારે ગજસુકુમાલને ઘાતક જાણ (સૂ) ૩૪) • - ત્યાર પછી તે કૃષ્ણ વાસુદેવ ભગવાનને વંદન નમસ્કાર કરી આભિષેકય હાથી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy