SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सोमिलस्य कृष्णस्य पुरत आगमनम् ११७ - मया रथ्यामार्गेण गन्तव्यम्' इति चिन्तयन् 'सयाओ गिहाओं' स्वकाद् गृहात् 'पडिनिक्खमइ'प्रतिनिष्क्रामति=निस्सरति, 'पडिनिक्खमित्ता'प्रतिनिष्क्रम्य 'कण्हस्स वासुदेवस्स बारवई णयरिं अणुप्पविसमाणस्स' कृष्णस्य वासुदेवस्य द्वारावती नगरीमनुप्रविशतः भ्रातृशोकेन राजमार्ग विहाय रथ्यापथेन द्वारावत्यां प्रवेश कुर्वतः 'पुरओ' पुरतः अग्रतः 'सपक्खिं समपडिदिसिं' सपक्षं समतिदिशम्= सर्वथा संमुखम् , 'हव्यमागए' शीघ्रमागतः अकस्मादागत इति भावः ॥ ३५॥ ॥ मूलम् ॥ तए णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासित्ता भीए ठियए चेव ठिइभेएणं कालं करेइ, करिता धरणितलंसि सव्वंगेहि धसत्ति संनिवडिए । तए णं से कण्हे वासुदेवे सोमिलं माहणं पासइ, पासित्ता एवं वयासी-एस णं भो देवाणुप्पिया ! से सोमिले माहणे अप्पत्थियपत्थए - जाव परिवजए। जेण ममं सहोयरे कणीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविए-तिकट्ठ सोमिलं माहणं पाणेहिं कड्ढावेइ, कड्ढावित्ता तं भूमि भागने का विचार किया। फिर उसने सोचा कि कृष्ण वासुदेव राजमार्ग से ही आवेंगे इसलिये मुझे उचित है कि मैं गली के रास्ते चलकर द्वारका नगरी से निकल भागें । ऐसा विचार कर वह अपने घरसे निकला और गली के रास्ते भागता हुवा जाने लगा। इधर कृष्ण वासुदेव भी अपने छोटे भाई गजसुकुमाल अनगार के मरणजन्य शोक से व्याकुल होने के कारण राजमार्ग को छोडकर गली के रास्ते से ही आ रहे थे, जिससे संयगोवश वह सोमिल कृष्ण वासुदेव के सामने ही आ निकला ॥ सू० ३५ ॥ ફરી તેણે વિચાર્યું કે કૃષ્ણ વાસુદેવ રાજમા થઈને જ આવશે, માટે મહેને ઉચિત છે કે હું ગલીને રસ્તે દ્વારકા નગરીમાંથી ભાગી જાઉં. એમ વિચાર કરી તે પિતાના - ઘેરથી નીકળે અને ગલીને રસ્તે ભાગ થકે જાવા લાગ્યા. આ બાજુ કૃષ્ણ વાસુદેવ પણ પિતાના નાનાભાઈ ગજસુકુમાલ અનગારના મરણજન્ય શોકથી વ્યાકુળ હોવાને કારણે રાજમાર્ગ છેડીને ગલીને રસ્તે થઈને જ આવતા હતા. જેથી સગવશ તે સોમિલ, કૃષ્ણ વાસુદેવની સામે જ આવી નીક. (સૂ૦ ૩૫)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy