SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सोमिलेन गजसुकुमालशिरस्यङ्गारप्रक्षेपणम् ९९ ही श्री परिवर्जितः = लज्जालक्ष्मीरहित इत्यर्थः ; 'जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं यः खलु मम दुहितरं सोमश्रियो भार्याया आत्मजां सोमां दारिकाम्, 'अदिदोसपइयं' अदृष्टदोषप्रकृतिम् न दृष्टो दोषो यया सा अदृष्टदोषा, तादृशी प्रकृतिर्यस्याः सा ताम् - अदुष्टस्वभावामित्यर्थः 'कालवत्तिर्णि' कालवर्तिनीम् = यौवनकालवर्तिनीं - प्राप्तयौवनावस्थां 'विप्पजत्ता' विहाय 'मुंडे जाव पचइए' मुण्डो यावत् मत्रजितः = दीक्षितो जातः ||२८| ॥ मूलम् ॥ तं सेयं खलु मम गयसुकुमालस्स वेरनिज्जायणं करेत्तए, एवं संपेहेइ, संपेहित्ता दिसापडिलेहणं करेs, करित्ता सरसं मट्टियं गिues, गिoिहत्ता जेणेव गयसुकुमाले अणगारे तेणेव उवागच्छइ, उवागच्छित्ता गयसुकुमालस्स अणगारस्स मत्थए महियाए पालि बंधइ, बंधित्ता जलतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गिoes, गिव्हित्ता गयसुकुमालस्स अणगारस्स मत्थए पक्खिवइ, पक्खिवित्ता भीए तओ खिप्पामेव अवकमइ, अवक्कमित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ॥ सू० २९ ॥ ॥ टीका ॥ 'तं सेयं' इत्यादि । 'तं सेयं खलु मम गयसुकुमालस्स वेरनिज्जायणं करित्तए' तच्छ्रेयः खलु मम गजसुकुमालस्य वैरनिर्यातनं कर्तुम्, गजसुकुमारसंबन्धिप्रतिवैरस्यायमवसर इति भावः । ' एवं संपेहेइ' एवं संप्रेक्षते= एवं विचारयति 'संहिता' संप्रेक्ष्य विचार्य 'दिसापडिलेहणं' दिशामतिलेखनं जो मेरी बेटी सोमश्री की अंगजा, प्राणसे प्यारी दोषरहित सोमा - को छोड़कर संयमी होगया है । ॥ सू० २८ ॥ इसलिये मुझे उचित है कि मैं इस वैर का बदला लूँ । वह सोमिल ब्राह्मण इस प्रकार विचार कर चारों ओर देखने लगा कि દીક્રી, પ્રાણુથી પણ જે પ્યારી છે તેને દોષ વિના ત્યાગ કરી સ ંયમી થઈ गये। छे. (सू० २८ ) આથી મારા માટે એ ઉચિત છે કે હું આ વેરના ખલે લઉં. તે સેમિલ બ્રાહ્મણે આ પ્રકારે વિચાર કરીને ચારે ખાજુ જોયું કે કેાઇ આવતુ' જાતુ નથી ને ?
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy