SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ९८ अन्तकृतदशाहमुत्रे वत्तित्ता' प्रतिनित्य 'महाकालस्स सुसाणस्स अदूरसामंतेणं' महाकालस्य श्मशानस्य अदूरसामन्ते नातिदुरे नातिनिकटे खलु, 'वीइवयमाणे २१ व्यतिव्रजन् २=गच्छन् २, 'संझाकालसमयंसि' संध्याकालसमये, 'पविरलमणुसंसि प्रविरलमानुषे-अविरला मानुषा यस्मिन् तस्मिन्-कचित्कचिदृष्टिगोचरीभवज्जनेप्रायोमनुष्यागमनरहित इत्यर्थः; 'गयसुकुमालं अणगारं पासइ' गजमुकुमालमनगारं पश्यति, 'पासित्ता' दृष्ट्वा 'तं वे' तद्वैरम्-स्वपुत्रीपरित्यागरूपं वैरं 'सरई' स्मरति, 'सरित्ता' स्मृत्वा 'आसुरुत्ते' आशुरुतः वैरस्मरणजनितकोपवशाद्विमूढः, 'एवं वयासी' एवमवदत्-‘एस णं भो ! से गयसुकुमाले कुमारे' एप खलु भोः ! स गजसुकुमालः कुमारः 'अप्पत्थिय जाव परिवज्जिए' अपार्थित यावत् परिवर्जितः, अत्र 'यावत्'-पदेन 'अप्पत्थियपत्थए दुरंतपंतलक्खणे हीनपुन्नचाउद्दसे हिरिसिरिपरिवज्जिए' अप्रार्थितप्रार्थकः दुरन्तपान्तलक्षणः हीनपुण्यचातुर्दशः हीश्रीपरिवर्जित-इति संग्राह्यम्, तत्र-अप्रार्थितप्रार्थकः-अप्रार्थितस्य= अयाचितस्य मृत्योः प्रार्थको-मरणवाञ्छक इति भावः, दुरन्तप्रान्तलक्षण:दुरन्तं दुष्टावसानम् अत एव प्रान्तम् अमनोज्ञं लक्षणं यस्य सः-भाग्यहीन इत्यर्थः, हीनपुण्यचातुर्दशः-चतुर्दश्यां जातः चातुर्दशः, हीनं पुण्यं यस्यासों हीनपुण्यः, हीनपुण्यश्रासौ चातुर्दशश्च हीनपुण्यचातुर्दशः-पापात्मा इत्यर्थः, तब महाकाल श्मशान के समीप से जाता हुआ उस सोमिल ब्राह्मण ने मनुष्यों के गममागमन से रहित संध्याकाल में श्मशान भूमि में कायोत्सर्ग करते हुए गजसुकुमाल अनगार को देखा, देखते ही उसके हृदय में वैरभाव जागृत हुवा और क्रोधित होकर वह इस प्रकार बोला. ओह ! यह वही निर्लज्ज अप्राथितप्रार्थक-मरण को चाहने वाला गजसुकुमाल कुमार है। यह दुर्लक्षणयुक्त और पुण्यहीन है, તે વખતે મહાકાલ મશાનની પાસે થઈને જતા તે સોમિલ બ્રાહ્મણે મનુષ્યની આવજાથી રહિત સંધ્યાકાલના સમયે શમશાનમાં કાર્યોત્સર્ગ કરતા ગજસુકમાલ અનગારને જોયા. જોતાં વેંત તેના હૃદયમાં વેરભાવની જાગૃતિ થઈ અને ક્રોધિત થઈ तमा मारे मोत्या. ઓહ! આ તે જ નિજ અપ્રાર્થિતપ્રાર્થક - મરણને ચાહવાવાળે ગજસુકુમાલ કુમાર છે.. આ દુર્લક્ષવાળે અને પુણ્યહીન છે, જે મારી પુત્રી, સામગ્રીની અંગજાત
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy