SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १०० अन्तकृत दशाङ्गभूत्रे 'करेइ' करोति=अस्मिन्नवरे कोऽपि आगच्छति प्रत्यागच्छति न वेति सकलदिशाऽवलोकनं करोति, 'करिता ' कृत्वा = जनानां गमनागमनमदृष्ट्वा 'सरसं मट्टियं' सरसां मृत्तिकाम्=आर्द्रा सरोमृत्तिकां 'गिण्हई' गृहाति, 'गिण्डित्ता' गृहीत्वा 'जेणेव गयसुकुमाले अणगारे' यत्रैव गजसुकुमालोऽनगार ईपदवनतशरीरः समाहितसर्वेन्द्रियः स्थिरीकृतसर्वाङ्गश्चरणद्वयं चतुरङ्गुलावकाशेन संकुचितं विधाय जानुपर्यन्तप्रलम्बितभुजद्वयः शुष्कैकपुद्गलोपरिसंनिविष्टा निमेपदृष्टिरूर्ध्वकायेन ध्यानावस्थितो वर्तते, 'तेणेव उवागच्छ तत्रैव उपागच्छति, 'उवागच्छित्ता गयसुकुमालस्स अणगारस्स मत्थए' उपागत्य गजसुकुमालस्य अनगारस्य मस्तके 'मट्टियाए पालि बंध' मृत्तिकया पालि बध्नाति = मृत्तिकया शिरसि परिवेषं करोति, 'वंधत्ता' बद्ध्वा 'जलतीओ चिययाओ' ज्वलन्त्याश्चितिकाया:= प्रज्वलितायाश्चितायाः सकाशात् 'किंसुयसमाणे खयरंगारे' किंशुकसमानान् खदिराङ्गारान्-विकशितपलाशपुष्पसदृशान् जाज्वल्यमानान् खदिरकाष्टाङ्गारान् 'कहल्लेणं' कर्परेण 'कहल' इति कर्परार्थो देशी शब्द:, 'गिण्हइ' गृह्णाति' कोई आता जाता तो नहीं है । चारों ओर देखकर उसने तालाब से गीली मिट्टी निकाली । अनन्तर जहाँ पर गजसुकुमाल अनगार अपनी काया को नमा कर सभी इन्द्रियों को वश में, अङ्ग - उपाङ्गों को स्थिर रखते हुए अपने दोनों चरणों को चार अंगुल रख अपने के अन्तर से सिकोड कर अपने हाथों को घुटनों तक लटका कर एक सूखे हुए पुद्गल पर अनिमेष दृष्टि रखते हुए ऊर्ध्वकाय से ध्यानावस्थित थे, वहाँ आया । वहाँ आकर गजसुकुमाल अनगार के शिर पर मिट्टी की पाल बाँधी । अनन्तर सोमिल ने जलती हुई चिता से फूले हुए टेसू के समान लाल२ खैर लकडी के अङ्गारों को फूटे हुए मिट्टी के बर्तन के टुकडे (ठीकरे) में भरकर लाया ચારે ખાજુ જોઇને તેણે તળાવમાંથી ભીની માટી કાઢી. પછી જ્યાં ગજસુકુમાલ પોતાની કાયાને નમાવી, બધી ઇન્દ્રિએ વશ રાખી, પેાતાનાં અંગ-ઉપાંગાને સ્થિર રાખી, પેાતાના બેઉ પગને ચાર આંશુલને અતરે સંકેચીને, પેતાના હાથેાને ઘુંટણા સુધી લટકાવી, એક સૂકાયેલા પુદ્ગલપર અનિમેષદૃષ્ટિ રાખી, ઉર્ધ્વ કાયથી ધ્યાનાવસ્થિત હતા, ત્યાં આવ્યો. ત્યાં આવીને ગજસુકુમાલ અનગારના શિરે માટીની પાલ બાંધી. પછી સામિલે મળતી ચિતામાંથી ટેસૂના ફૂલ જેવા લાલચેાળ ખેરના લાકડાંના અંગારા લઈને ફૂટેલા માટીના વાસણના કટકા (ઠીકરાં)માં ભરીને ગજસુકુમાલ અનગારના માથા ઉપર નાખી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy