SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ - मुनिकुमुदचन्द्रिका टीका, सोमिलस्य दुर्विचारः ..... ॥ मूलम् ॥ इमं च णं सोमिले माहणे सामिधेयस्स अटाए बारवईओ नयरीओ बहिया पुवणिग्गए समिहाओ य दम्भे य कुसे य पत्तामोडयं च गिण्हइ, गिमिहत्ता तओ पडिनिवत्तइ, पडिनिवत्तित्ता महाकालस्स सुसाणस्स अदूरसामंते णं वीइवयमाणे २ संझाकालसमयसि पविरलमणुसंसि गयसुकुमालं अणगारं पासइ, पासित्ता तं वरं सरइ, सरित्ता आसुरुत्ते एवं वयासी-एस गं भो! से गयसुकुमाले कुमारे अप्पत्थिय जाव परिवज्जिए, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं अदिट्रदोसपइयं कालवत्तिणीं विप्पजहेत्ता ___ मुंडे जाव पवइए ॥ सू० २८॥ . . ॥ टीका ॥ 'इमं च णं' इत्यादि । 'इमं च णं' इतश्च खलु 'सोमिलो माहणो' सोमिलों ब्राह्मणः 'सामिधेयस्स' सामिधस्य 'अट्ठाए' अर्थाय हवनार्थ विविधशुष्ककाष्ठग्रहणाय 'वारवईओ नयरीओ बहिया' द्वारावत्या नगर्या वहिः 'पुचणिग्गए' पूर्वनिर्गतः-पूर्व निर्गतः गजसुकुमारस्य श्मशानगमनात्पूर्वमेव द्वारावत्या नगर्या वहिनिर्गतः, 'समिहाओ य समिधश्च 'दन्भे य दीश्च ‘कुसे य'; कुशांश्च 'पत्तामोडयं च' पत्रामोटं.च-समिधः यज्ञकाष्ठानि, दर्भान्कुशसजातीयतृणान् , पत्रामोटम्-पत्राणामामोटः पत्रामोटस्तं पत्रामोटम्-पत्रसमूहं 'गिण्हइ' गृह्णाति, "गिण्हित्ता' गृहीत्वा 'तओ पडिनिवत्तइ' ततः प्रतिनिवर्तते, 'पडिनि - उस समय वह सोमिल ब्राह्मण गजसुकुमाल अनगार के श्मशान जाने से पूर्व ही हवन के निमित्त समिधा आदि लाने के लिये द्वारका नगरी से बाहर निकला था, सो वह सोमिल ब्राह्मण समिधा, कुश, डाभ और पत्तों को लेकर अपने घर आरहा था। તે સમયે તે મિલ બ્રાહાણ ગજસુકુમાંલ અનગારના સ્મશાન જવા પહેલાં જ હવનને નિમિત્તે સમિધ આદિ લેવા માટે દ્વારકાનગરીથી બહાર નીકળ્યું હતું. તે સમિલ બ્રાહ્મણ સમિધ, કુશ, ડાભ તથા પાંદડાં લઈને પાછો પિતાને ઘેર આવતું હતું.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy