SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे परिवहह, सममेव दारए पयायह । तए णं सा सुलसा गाहावइणी विणिहायमावण्णे दारए पयायइ । तए णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणटाए विणि हायमावण्णे दारए करतलसंपुडेणं गिण्हइ, गिण्हिता तव अंतियं साहरइ ।तं समयं च ण तुमंपि णवण्हं मासाणं सुकुमालदारए पसवसि, जे वि य णं देवाणुप्पिए! तव पुत्ता ते वि य तव अंतियाओ करयलसंपुडेणं गिण्हइ,गिण्हित्ता सुलसाए गाहावइणीए अंतिए साहरइ, तं तव चेव णं देवइ ! एए पुत्ता, णो चेव सुलसाए गाहावइणीए ।सू० १५॥ ॥ टीका ॥ - 'तए णं' इत्यादि । 'तए णं तीसे सुलसाए गाहावइणीए' ततः खलु तस्याः सुलसाया गाथापत्न्याः 'भत्तिवहुमाणसुस्मसाए' भक्तिबहुमानशुश्रूपया-भक्तिः अनुरागः, वहुमान-प्रचुरः सत्कारः, शुश्रूषा-सेवा, एतैः कृत्वा 'हरिणेगमेसी' हरिणैगमेपी हरेरिन्द्रस्य नैगमम् आज्ञाम् इच्छतीति हरिगैगमेपी इन्द्राज्ञापरिपालको 'देवे' देवः 'आराहिए यावि होत्था ' आराधितश्चाप्यभवत्-प्रसन्नो जातः । 'तए णं से हरिणेगमेसी देवे' ततः खलुस हरिणैगमेपी देवः 'सुलसाए गाहावइणीए अणुकंपणट्टयाए' सुलसाया गाथापल्या अनुकम्पनार्थम् 'सुलस गाहावइणि तुमं च णं दोवि' सुलसां गाथापत्नीम् त्वां च खलु द्वे अपि 'समउउयाओं समऋतुके 'करेइ' करोति । 'तए णं' ततः खलु 'तुम्भे दोवि' युवां वे अपि, 'सममेव' समानकाल एव 'गब्भे' गर्भो 'गिण्हह' गृह्णीथः, 'सममेव गम्भे परिवहह, सममेव दारए पयायह' उसके बाद उस सुलसा गाथापत्नी की भक्ति, वहमान एवं शुश्रूषा से वह हरिणैगमेषी देव प्रसन्न हुआ। बाद हरिणेगमेषी ने सुलसा गाथापत्नी की अनुकम्पा के लिये सुलसा गाथापत्नी को और तुम्हें एक काल में ऋतुमती करता था। अनन्तर तुम दोनों साथ ही गर्भ को धारण करती । और साथही उनका पालन - ત્યાર પછી તે સુલસા ગાથાપત્નીની ભક્તિ તથા બહમાન શશ્રષાથી તે હરિગમેથી દેવ પ્રસન્ન થઈ ગયે. બાદ હરિણગમેષીએ સુલસ ગાથાપનીની અનુક પાને. લીધે સુલસ ગાથાપત્નીને તેમજ તને એકજ વખતે તમતી કરતા હતા. અનન્તર તમે બન્ને સાથે જ ગર્ભ ધારણ કરતી તથા સાથે જ તેનું પાલન કરતી અને તમે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy