SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, संशयनिवारणार्थ देवकी प्रति भगवत उक्तिः ६५ सुलसा वालप्रभृत्येव वाल्यकालमारभ्यैव ‘हरिणेगमेसिदेवभत्ता यावि होत्था' हरिनैगमेषिदेवभक्ता चापि अभवत् । 'हरिणेगमेसिस्स' हरिनैगमेषिणः 'कल्लाकलिं' कल्यं कल्यम-प्रतिदिनं 'हाया' स्नाता-कृतस्नाना 'जाव पायच्छित्ता' यावत् प्रायश्चित्ता-यावच्छब्देन कृतवलिकर्मा दत्तवायसाधर्थान्नादिभागा, कृतकौतुकमङ्गलपायश्चित्ता= कृतमषीतिलकादिकौतुकदध्यक्षतादिमङ्गलकृत्यरूपदुःस्वप्नादिदोषविघातकमायश्चित्ता, 'उल्लपडसाडिया' आर्द्रपटशाटिका-परिधृतावसना, 'महरिहं ' महाहम् देवोचितम् , 'पुष्फच्चणं करेइ' पुष्पार्चनं करोति,' करित्ता' कृत्वा 'जाणुपायवडिया' जानुपादपतिता-जानुपादाभ्यां कृत्वा पतिता 'पणामं करेइ' प्रणामं करोति, ' तओ पच्छा आहारेइ वा नीहारेइ वा' ततः पश्चात् आहारयति वा नीहारयति वा ॥ मू० १४ ॥ .. ॥ मूलम् ॥ तए णं तीसे सुलसाए गाहावइणीए भत्तिबहुमाणसुस्सूसाए हरिणेगमेसी देवे आराहिए यावि होत्था । तए णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणट्रयाए सुलसं गाहावइणि तुमं च णं दो वि समउउयाओ करेइ । तए णं तुब्भे दो वि सममेव गन्भे गिण्हह, सममेव गन्भे वन्ध्या होगी। उसके बाद वह सुलसा अपने बाल्यकाल से ही हरिणैगमेषी देवता की भक्त हो गयी। उसने हरिणैगमेषी देव की प्रतिमा बनाई । अनन्तर प्रातःकाल स्नान कर पशु-पक्षि आदि प्राणियों के लिये अन्न आदि निकालने रूप बलिकर्म किया, और दुःस्वप्न आदि दोष निवारक मषीतिलकादिरूप कौतुक-मंगल कृत्य किये । बाद गीली साडी पहिनकर देवोचित पुष्पार्चन कर प्रणाम करती थी, और बाद आहार आदि क्रिया करती थी ।। सू०१४॥ સુલસા પિતાના બાલ્યકાળથી જ હરિગમેવી દેવતાની ભક્ત બની ગઈ. તેણે હરિણગમેષી દેવની પ્રતિમા બનાવી. પછી પ્રાતઃકાલમાં સ્નાન કરી પશુ પક્ષી આદિ પ્રાણિઓને માટે અને વગેરે ભાગ જુદે કાઢવા રૂપ બલિકમ કરતી તથા દુઃસ્વપ્ન આદિ દેષ નિવારક મીતિલકારિરૂપ કૌતુક મંગલ કૃત્ય કરતી. પછી ભીની સાડી પહેરીને દેચિત પુષ્પાર્ચન કરી પ્રણામ કરતી અને ત્યાર પછી આહારાદિ ક્રિયા ... ४२ ता (सू० १४) ... ... ... ... .. . .
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy