SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, संशयनिवारणार्थ देवकी प्रति भगवत उक्तिः ६७ सममेव गौं परिवहथः, सममेव दारको प्रजनयथः । 'तए णं सा मुलसा गाहावइणी' ततः खलु सा सुलसा गाथापत्नी 'विणिहायमावणे' विनिघातमापन्नान्मृतान् 'दारए पयायइ' दारकान् प्रजनयति । 'तए णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकंपणठाए' ततः खल स हरिणैगमेपी देवः मुलसाया गाथापत्न्या अनुकम्पनार्थम् ' विणिहायमावण्णे दारए करतलसंपुडेणं गिण्हइ ' विनिघातमापन्नान् दारकान्-मृतान् बालकान् करतलसंपुटेन गृह्णाति 'गिहित्ता तव अंतिय' गृहीत्वा तव अन्तिकं 'साहरइ' समाहरति-आनयति तं समयं च णं' तस्मिन् समये च खलु 'तुमंपि णवण्हं मासाणं सुकुमालदारए पसबसि । त्वमपि नवानां मासानाम् सुकुमारदारकान् प्रमूषे प्रजनितवती । 'जेवि य णं देवाणुप्पिये ! तव पुत्ता ते वि य तव अंतियाओं करयलसंपुडेणं गिण्हइ' येऽपि च खल हे देवानुप्रिये ! तव पुत्राः तानपि च तवान्तिकात् करतलसंपुटेन गृह्णाति, "गिण्हित्ता सुलसाए गाहावइणीए अंतिए' गृहीत्वा सुलसाया गाथापत्न्याः अन्तिके 'साहरइ ' समाहरति 'तं' तत्-तस्मात्कारणात् 'तव चेव णं देवइ !' तवैव खलु हे देवकि ! 'एए पुत्ता' एते पुत्राः सन्ति 'णो चेव सुलसाए गाहावइणीए' नो चैव सुलसाया- गाथापत्न्या एते पुत्राः ॥ मू० १५ ॥ करती तथा तुम दोनों साथही बालकों को जन्म देती थी; परन्तु सुलसा गाथापत्नीके बालक मरे हुए जन्मते थे । अनन्तर हरिणैगमेषी देवने सुलसा की. अनुकम्पा के लिये मरे हुए बालक को अपने हाथों से उठा कर तुम्हारे समीप ले आता था। उस समय तू भी नौ महीना साडे सात दिन बीतने पर सुकुमार पुत्रों को जन्म देती थी। जो जो तुम्हारे पुत्र थे उनको हरिणैगमेषी देवने तुम्हारे पास से अपने हाथों से उठा कर सुलसा गाथापत्नी के पास रख दिये। सो हे देवकी! अतिमुक्तक (एवन्ता) अनगार के वचन .. सत्य हैं। ये सभी तुम्हारे ही पुत्र हैं, न कि सुलसा गाथापत्नी के ॥ सू० १५ ॥ ..... બને સાથે જ બાળકને જન્મ આપતી હતી. પરન્તુ સુલસી ગાથાપત્નીને બાળકે મરેલા જનમતા હતા. પછી હરિણગમેલી દેવે સુલતાની અનુકંપાને લીધે મરેલા બાળકને પિતાના હાથેથી ઉપાડી તમારી પાસે લાવી મુકત હતા. તે સમયે તું પણ નવ મહિના અને સાડા સાત રાત વીત્યા પછી સુકુમાર પુત્રને જન્મ આપતી હતી. જે જે તારા પુત્રો હતા તેને હરિણગમેષી દેવ પિતાના હાથે ઉપાડી સુલસી ગાથા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy