SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे देवि ! अर्थः समर्थ:-हे देवकि ! सः उपर्युक्तो मयोकोऽर्थः समर्थः यथार्थः किम् ? . देवकी वदति-'हंता अत्थि' हन्त अस्ति- हे प्रभो ! सर्वथा · सत्यमेतत् । 'हन्त' इति उक्तार्थस्वीकारे । भगवानाह-एवं खलु देवानुप्रिये ?= हे देवानुप्रिये ! अतिमुक्तवचनस्यान्यथात्वे यत्कारणं तदेवमवधारणीयं त्वया । 'तेणं कालेणं तेणं समएणं भदिलपुरे णयरे णागे णाम गाहावई' परिवसई, तस्मिन् काले तस्मिन् समये भदिलपुरे नगरे नागो नाम गाथापतिः परिवसति, 'अड़े' आन्या धनधान्यादिपरिपूर्णः । 'तस्स णं णागस्स गाहावइस्स सुलसा णामं भारिया होत्था' तस्य खलु नागस्य गाथापतेः सुलसा नाम भार्या आसीत् । 'सा सुलसा गाहावइणी बालत्तणे चेव' सा सुलसा गाथापत्नी वालत्व एव 'नेमित्तिएणं' नैमित्तिकेन-नैमित्तिकः =भविष्यवेत्ता तेन, पितुरग्रे 'वागरिया' व्याकृता = उक्ता, 'एसा णं दारिया जिंदु भविस्सइ' एषा खलु दारिका मृतवत्सा भविष्यति । 'जिंदू' इति मृतवत्सार्थों देशीशब्दः । 'तए णं' ततः नैमित्तिककथनानन्तरं खलु ‘सा सुलसा वालप्पभिति चेव' सां देवी ! यह बात ठीक है ? हाँ, भगवन् ! आप सर्वज्ञ हैं, सब कुछ जानते हैं, आपने जो कहा है सब सत्य है । . भगवान ने कहा-हे देवानुप्रिये ! इसका समाधान सुनो। उस काल उस समय में भदिलपुर नामक नगर था। उस नगर में धन-धान्य आदि से सम्पन्न नाग नामक गाथापति रहता था । उस नाग गाथापति की पत्नी का नाम सुलसा था । वह सुलसा गाथापत्नी जब बाल अवस्था में थी उस समय भविष्यवक्ता नैमित्तिक ने उसके पितासे इस प्रकार कहा था कि यह बालिका मृतમારી પાસે તું આવી છે. કેમ દેવકી દેવી! આ વાત ઠીક છે? હા, ભગવાન, આપ સર્વજ્ઞ છે, સર્વ કાંઈ જાણે છે; આપે જે કહ્યું છે તે બધું સત્ય છે. ભગવાને કહ્યું- હે દેવાનુપ્રિયે! એનું સમાધાન સાંભળો :- તે કાલ તે સમયે ભક્િલપુર નામે નગર હતું. તે નગરમાં ધન-ધાન્ય આદિથી સમ્પન્ન નાગ નામે ગાથાપતિ રહેતું હતું. તે નાગ ગાથાપતિની પત્નીનું નામ સુલસા હતું. તે સુલસા ગાથાપત્ની જ્યારે બાલ્ય અવસ્થામાં હતી તે સમયે ભવિષ્યવકતા નૈમિત્તિકે તેના પિતાને એમ કહ્યું હતું કે– આ બાલિકા મૃતવયા થશે. ત્યાર પછી તે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy