SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, संशयनिवारणार्थं देवकी प्रति भगवत उक्ति : ६३ वयासी' ततः खलु अर्हन अरिष्टनेमिः देवकी देवीम् एवमवदत् ‘से नूणं तव देवइ !' तन्नूनं तव देवकि !, 'तत् ' इति वाक्योपन्यासे नूनमिति वित 'इमे छ अणगारे पासेत्ता अयमेयारूवे अज्झथिए जाव समुप्पज्जेत्था' इमान् पडनगारान् दृष्ट्वा अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत । इमान् पडनगरान् दृष्ट्वा तव मनसि विकल्पो जात इत्यर्थः। स च ईदृशः-'एवं खलु पोलासपुरे नयरे अइमुत्तेणं तं चेव जाव' एवं खलु पोलासपुरे नगरे अतिमुक्तेन तदेव यावत्-पोलासपुरे नगरेऽतिमुक्तोऽनगारो मामवोचत्, यत्त्वमेव ईदृशानां पुत्राणां जननी भविष्यसि, नान्या काऽपि भविष्यति भरतक्षेत्रे, दृश्यते चान्याऽपि जाता, कथमनगारवचनमन्यथा जातम् ? इति अहंदरिष्टनेमिसन्निधौ गत्वा शङ्काम् अपनेष्यामिः इति मनसि कृत्वा रथमारुह्य स्वगृहात् ‘णिग्गच्छसि निर्गच्छसि निर्गताऽसि, 'णिग्गच्छित्ता' निर्गत्य 'जेणेव मम अंतियं' यत्रैव ममान्तिकम् मम समीपम् 'तेणेव' तत्रैव 'हव्यमागया' शीघ्रमागता, हव्वं' इति शीघ्राथै देशीशब्दः ‘से नूणं देवईदेवि ! अढे समझे ? ' स नूनं देवकीकहा-हे देवकी ! आज. इन छ अनगारों को देख कर तेरे हृदय में इस प्रकार विकल्प पैदा हुआ कि मुझे पोलासपुर नगर में अतिमुक्त (एवन्ता) अनगार ने इस प्रकार कहा था-" हे देवकी ! तू आकार, वय और कान्ति आदि से तुल्य एवं नलकूबर के समान सुन्दर आठ पुत्रों को जन्म देगी, वैसे पुत्रों की जननी इस भरत क्षेत्र में और दूसरी कोई नहीं होगी"। परन्तु दूसरी माता ने भी अतिमुक्त से कथित लक्षणों वाले पुत्रों को जन्म दिया है। अतिमुक्त अनगार के वचन असत्य कैसे हुए ? इस शङ्का को अर्हत् अरिष्टनेमि के पास जा कर दूर करूँगी। ऐसा मन में विचार करके रथपर चढकर अपने घर से निकलकर मेरे समीप आयी है। क्यों देवकी આજે એ છ અનગારોને જોઈને તારા હૃદયમાં આ પ્રકારનો વિકલ્પ પેદા થયે કે મને પલાસપુર નગરમાં અતિમુકત (એવન્તા) અનગારે આ પ્રકારે કહ્યું હતું—“હે દેવકી ! તું આંકાર, વય અને કાન્તિ આદિથી સરખાં, નળકૂબવર જેવા સુંદર આઠ પુત્રને જન્મ આપશે. એવા પુત્રની માતા આ ભરતક્ષેત્રમાં બીજી કઈ થશે નહિ.” પરંતુ બીજી માતાએ પણ અતિમુકતે કહેલાં લક્ષણોવાળા પુત્રને જન્મ આપ્યા છે. અતિમુકત અનગારનાં વચન અસત્ય કેમ થયાં? આ શંકાને અતિ અરિષ્ટનેમિની પાસે જઈ દૂર કરીશ. એમ. મનમાં વિચારીને રથ પર ચડીને પિતાને ઘેરથી નીકળી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy