SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे अर्हन्तमरिष्टनेमिं बन्दामदे नमस्यामः इममेतद्रूपम् अभिग्रहम् = प्रतिज्ञाविशेषम् अभिगृह्णीमः = स्वीकुर्मः । प्रतिज्ञास्वरूपमाह - 'इच्छामो णं भंते ! तुभेहि अन्भणुण्णाया समाणा जाव अहासुहं देवाणुप्पिया !" इच्छामः खलु हे भदन्त ! युष्माभिरभ्यनुज्ञाताः सन्तो यावद्यथासुखं देवानुमियाः । यावत्पदेन पूर्वोक्तः पाठः संग्राह्यः । अयं भावः - हे भगवन् ! भवदाज्ञया पष्ठपप्ठ- तपःकर्मणा यावज्जीवं विहर्तुमिच्छामः । तदा भगवानाज्ञपयामास - हे देवानुमियाः ! यथासुखं कुरुतेति । ' तर णं अम्हे अरहया अरिष्टनेमिणा अणुष्णाया समाणा जानज्जीवाए छटुं छद्वेणं जाव विहरामो' ततः खलु वयम् अर्हताऽरिष्टनेमिना अभ्यनुज्ञाताः सन्तः यावज्जीवं पष्ठपण्ठेन यावद् विहरामः । ' तं अम्हे अज्ज छट्ठक्खमणवारणयंसि पढमाए पोरिसीए जात्र अडमाणा तत्र गेहं अणुष्पविद्या ' तद्वयम् अद्य पष्ठक्षपणपारणके प्रथमायां पौरुष्यां यावदन्तः प्रथमे प्रहरे स्वाध्यायं द्वितीये ध्यानं कृत्वा तृतीयप्रहरे भगवताऽऽदिष्टा उच्चनीचमध्यमानि कुलानि अन्तः तव गृहमनुप्रविष्टाः । ' तं नो खलु देवाणुप्पिये !' तन्नो खलु हे देवानुप्रये ! 'ते चेत्र णं अम्हे' त एव खलु वयम्, किन्तु 'अम्हे णं अन्ने' वयं खलु अन्ये' 'देवई देविं एवं वयइ' देवकीं देवीम् एवं वदति - एवं पूर्वोक्तप्रकारेण देवकीं देवीं वदति = कथयति, 'वत्ता जामेत्र दिसं पाउब्यूए ' उदिला यस्या दिशः प्रादुर्भूतः = मुनिद्वयस्य तृतीयसंघाटकः समागतः 'तामेव दिसं पडिगए' तस्यामेव दिशि प्रतिगतः = प्रतिनिवृतः ॥ सृ० १२ ॥ ५८ ली, उसी अनुसार बेले वेले पारणा करते हैं, सो हम लोगों को आज वेले का पारणा है । इसलिये पहले पहर में स्वाध्याय करके दूसरे पहर में ध्यान घर के और तीसरे पहर में भगवान की आज्ञा प्राप्त करके हम तीन संघाडा से निकले और उच्च नीच मध्यम कुलों में सामुदानिक भिक्षा के लिये घूमते हुए तुम्हारे घर आये । अतः हे देवानुप्रिये ! जो अनगार पहिले आये वे दूसरे, बीच में आये કરીએ છીએ, આજે અમારે બધાએને છઠ્ઠનું પારણું છે. તેથી અમે પહેલા પ્રહરમાં સ્વાધ્યાય કરીને, ત્રીજા પ્રહરમાં ધ્યાન ધરીને અને ત્રીજા પ્રહરમાં ભગવાનની આજ્ઞા લઇ ત્રણ સંઘાડાથી નીકળી ઉચ્ચ, નીચ, મધ્યમ કુળામાં સામુદાનિક ભિક્ષા માટે ફરતા ફરતા તમારે ઘેર આવ્યા. આથી હૈ દેવાનુપ્રિયે ! જે અનગાર પહેલા આવ્યા તે જુદા,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy