SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, पडनगारवर्णनम् । 'धम्म' धर्म ‘सोचा' श्रुत्वाकर्णगोचरीकृत्य ‘णिसम्म' निशम्य हृदयेनावधार्य 'संसारभउचिग्गा' संसारभयोद्विग्नाः-संसाराद् यद् भयं तेन उद्विग्ना:संसारभयोद्धान्ता इत्यर्थः । 'भीया जम्ममरणाओ' भीता जन्ममरणात् 'मुंडाजाव पव्वइया' मुण्डा यावत्पत्रजिताः, 'मुण्डा' इत्यारभ्य प्रव्रजिता इत्यन्तः - पाठः पूर्ववदवसेयः ॥ मू० ११ ॥ तए णं अम्हे जं चेव दिवसं पवइया तं चेव दिवसं अरहं अरिटनेमि वंदामो नमसामो इमं एयारूवं अभिग्गहं अभिगेण्हामो। इच्छामो णं भंते! तुब्भेहि अब्भणुण्णाया समाणा जाव अहासुहं देवाणुप्पिया। तए णं अम्हे अरहया अरिट्रनेमिणा अब्भणुण्णाया समाणा जावज्जीवाए छटुं छटेणं जाव विहरामो। तं अम्हे अज छट्टक्खमणपारणयंसि पढमाए पोरिसीए जाव अडमाणा तव गेहं अणुप्पविटा, तं नो खल्लु देवाणुप्पिये ! ते चेव णं अम्हे, अम्हे णं अन्ने, देवइं देवि एवं वयइ, वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं . पडिगए ॥ सू० १२ ॥ : ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं अम्हे जं चेव दिवसं पव्वइया' ततः खलु वयं यस्मिन्नेव दिवसे प्रव्रजिताः, 'तं चेव दिवसं अरहं अरिट्टनेमिं वंदामो नमसामो इमं एयारूवं अभिग्गहं अभिगेण्हामो' तस्मिन्नेव दिवसे समीप धर्म सुनकर संसार के भय से उद्विग्न हो जन्ममरण से छुटकारा पाने के लिये प्रव्रज्या ग्रहण की ॥ सू० ११ ॥ । उसके बाद हम लोगों ने जिस दिन दीक्षा ली उसी दिन से भगवान की आज्ञा प्राप्तकर वेले बेले पारणा करने की प्रतिज्ञा ભગવાન અરિષ્ટનેમિની પાસે ધર્મ સાંભળી સંસારના ભયથી ઉદ્વિગ્ન થઈ જન્મમરણથી છુટવા માટે પ્રવ્રયા ગ્રહણ કરી ( સૂ૦ ૧૧ ) : - ત્યાર પછી અમે જે દિવસે દીક્ષા લીધી તેજ દિવસથી ભગવાનની આજ્ઞા પ્રાપ્ત કરી છટું છ પારણું કરવાની પ્રતિજ્ઞા લીધી. અને તે જ પ્રમાણે છઠ્ઠ છઠ્ઠ પારણું
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy