SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, देवक्या मानसो विचार : ॥ मूलम् ॥ तए णं तीसे देवईए देवीए अयमेयारूवे अज्झथिए जाव समुप्पन्ने । एवं खलु अहं पोलासपुरे नयरे अइमुत्तेणं कुमारसमणेणं बालत्तणे वागरिया, तुमं णं देवाणुप्पिए ! अट्ठ पुत्ते पयाइससि सरिसए जाव नलकुब्बरसमाणे, नो चेव णं भरहे वासे अण्णाओ अम्मयाओ तारिसए पुते पयाइस्संति, तं णं मिच्छा । इमं पच्चक्खमेव दिस्सs भरहे वासे अण्णाओ वि अम्मयाओ खलु एरिसए जाव पुते पयायाओ, तं गच्छामि णं अरहं अरिट्टनेमिं वंदामि नम॑सामि, वंदित्ता नर्मसित्ता इमं चणं एयारूवं वागरणं पुच्छिस्सामिति कट्टु एवं संपेहेइ, संपे हित्ता को बियपुरिसे सदावेइ, सद्दावित्ता एवं वयासीलहुकरणजुत्तजोइयं जाणप्पवरं जाव उवटुवेंति, जहा देवाणंदा जाव पज्जुवासइ ॥ सू० १३ ॥ ॥ टीका ॥ ५९ 6 'तए णं' इत्यादि । ' तए णं' ततः = तृतीयसंघाटकगमनानन्तरं खलु 'ती से देवईए देवीए ' तस्या देवक्याः देव्याः, ' अयमेयारूवे ' अयमेतद्रूपः = चक्ष्यमाणपकारः ‘अज्जत्थिए जाव' आध्यात्मिको = मानसिको यावद् विकल्पः ' समुप्पण्णे' समुत्पन्नः । एवं खलु अहं पोलासपुरे नगरे अइमुत्तेणं कुमारसमणेणं' एवं खलु अहं पोलासपुरे नगरे अतिमुक्तेन कुमारश्रमणेन 'वालत्तणे ' वे दूसरे और हम दूसरे हैं । इस प्रकार देवकी देवी के मन की शंका दूर कर वह संघाडा अपने स्थान पर गया || सू० १२ ॥ उन अनगारों के चले जाने पर उस देवकी देवी के आत्मा में इस प्रकारका मानसिक विकल्प उत्पन्न हुआ कि जब मैं छोटी थी, उस समय पोलासपुर नगर में अतिमुक्तक ( एवन्ता ) अनगार ने વચમાં આવ્યા તે જુદા અને અમે જુદા છીએ. આ પ્રકારે દેવકી દેવીના મનની શંકા દૂર કરીને તે સઘાડા પેાતાને સ્થાને ગયા. ( સૂ૦ ૧૨ ) તે અનગારા ચાલ્યા ગયા પછી તે દેવકી દેવીના આત્મામાં એવા માનસિક વિકલ્પ ઉત્પન્ન થયા કે જ્યારે હું નાની હતી તે સમયે પેલાસપુર નગરમાં અતિમુકતક
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy