SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनीटीका अ० ७ २१९ सहालपुत्र गोशालवार्तालापवर्णनम् ४८१ पास पिट्टतरोरुपरिणए, तलजमलजुयलपरिघनिभवाहु, घणनिचयवट्टपा लिखधे, चम्मेद्वगदुहणमोट्ठियसमाहूयनिचियगायकाए, लघणपवणजवणवायामसमध्ये, उरस्सबलसमा गए, छेए, दक्खे, पत्तट्ठे कुसले, मेहावी, निउणे ।" इत्येतेषां ग्रहण, तच्छाया च - "युवा, अपातङ्कः, स्थिराग्रहस्त, दृढपाणिपादः, पार्श्वपृष्ठान्तरोरुपरिणत', तलयमलयुगल परिघनिभवाहुः, घननिचयवृत्तपालिभ्कन्ध' चर्मे एकघ णमौष्टिकसमाहतनिचितगात्रकाय लड्डनप्लवनजवनव्यायामसमर्थः, औरसवलसमागतः, छेकः, दक्षः, प्राप्तार्थ, कुशलः, मेधावी, निपुण. ।" इत्येवम्, तत्र - "युवा= प्राप्तत्रयाः, अपेति - अपगतः आतङ्कः = रोगो यस्मात्, यद्वा आतङ्का अपगत' - नीरोग इत्यर्थः, स्थिरेति-स्थिरः न तु कम्पित अग्रहस्तः हस्ताग्रभागो यस्य सः दृढेतिपग्णी च पादौ च पाणिपाद दढ = बलवत् पाणिपाद यस्य सः, पार्श्वेति - पार्श्वे च पृष्ठान्तरे च ऊरू च पार्श्वपृष्ठान्तरोरु तत्परिणत दृढतर यस्य सः, तलेति-तलो = वालवृक्ष तर्योर्यमलयो समकक्षपोर्युगल युग्म, तथा परिघ = अर्गलेति केचित्, वस्तुतस्तु लोहसम्बद्धहस्तप्रमाणो त्रिपुलकारो लगुडमकारस्तत्सनिभौ-ततुल्यौ बाहू =भुजौ यस्य सः आयतविशालवाहुरिति यावत्, घनेति - घनः दृढ निचयः माससमुदायो यस्य स तथा, वृत्तः = वर्तुलः पालिवत् = तडागाद्यङ्कवत् स्कन्धः=अगो यस्यः स चर्मेति-चर्मेट म् इष्टकाखण्डारिपूर्णचर्मकुतुपः, द्रघण. - मुग्दरः, मौष्टिक= मुष्टिपरिमित चर्मरज्जुप्रोत पापाणगोलकादि तैथ में टकद्रुघणमौष्टिकै समाहतानि= सम्यगाहतानि व्यायामसमये ताडितानि, तथा निचितानि = व्याप्तानि तच्चिह्नस्य पउचा कापता नहीं स्थिर है, जिसके हाथ पैर मजबूत हैं, जिसके पसवाडे, पीठका निचला भाग तथा जायें खूब बलवान् है, लोहे के डडेके समान लम्बी और विशाल भुजाओंवाला, दृढ, मासल, तालाव की पालीके समान गोल-गोल कघेवाला, ईंटोंके खण्ड आदिसे भरे हुए चमड़े के कुतुप (कुप्पे ), मुद्गर, मुट्ठी बराबर चमडेकी रस्सीमे पोये हुए पाषाणगोलक आदिसे व्यायाम करते समय खूब ताडित करनेसे जिसका शरीर उनके चिह्नोंसे व्याप्त हो, लाघने कूदनेंमें तथा अत्यन्त वेगवालों હાય, જેના હાથ-પગ મજબૂત હૈય જેના પડખા, પીઠને વચલે ભાગ તય જાવે ખૂબ ખળવાન્ હાય, લાઢાના દડાના જેવી લાખી અને વિશાળ ભુજાામેવાળે, દૃઢ, માસલ, તળાવની પાળ જેની ગાળ ગાળ ખાધાવાળા, ઈટાના ટુકડાથી ભરેલા ચામડાના કુપ્પા, મુગર, મુઠી જેવે ચામડાના દોરડાથી ખાધેલું! પત્થરના ગાળા વગેરેથી વ્યાયામ કરતી વખતે ખૂબ તાહિત કરવાથી ( મારવાથી ) જેવુ શરીર
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy