SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ 1 ४८० उपासकदशासूत्रे 'उपदेशे 'ति - उपदेशः लब्धो यैस्ते । विज्ञानेति-विशिष्ट ज्ञान-विज्ञान सोपस्त त्माप्ता इति तत्पुरुषाः इत्यमुक्तैर्विशेष्य सम्मति वक्तव्यमाह - प्रभव इत्यादि । प्रभवः शक्ताः । गोशाळो ब्रूते- नायमिति । पुनः शकडालपुत्रः पृच्छति तस्केने त्यादि । केनार्थेन केन हेतुना । नोखत्विति - अस्यादौ किमित्यन्याहार्यं ततश्च 'किं नो खलु मभवो युव मम धर्माचार्येण यावन्महावीरेण सार्द्ध विवाद कर्तुम् " इत्येव वाक्यस्वरूपमवगन्तव्यम् । गोशालः पुनराह सदालेत्यादि, यथेति यथा=अनिर्दिष्ट नाम यस्यः स यत्किञ्चिन्नामवानित्यर्थः । तरुणः = प्रवर्धमानत्रयाः, बलवान् = सामर्थ्यवान्, युगवान् =शुभमुहूर्त्तवान्, शुभमुहूर्तस्य बल्वृद्धिकरस्वात् । यावदिति - अत्र 'जाव' शब्देन "जुवाणे, अपायके, थिरग्गहस्थे, दढपाणिपाए, १ उपदेशेति - आहिताग्न्यादिपाठा "लब्ध' - शब्दस्य परनिपातः । २ तत्पुरुष इति - 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽऽपन्नः' इत्यनेन द्वितीयातत्पुरुष इति भावः । नीति और उपदेशको जानने वाले और अच्छा ज्ञान प्राप्त किए हुए है । क्या आप मेरे धर्माचार्य धर्मोपदेशक भगवान् महावीरके साथ विवाद ( शास्त्रार्थ) करनेमें समर्थ है । " ? गोशाल - "नही, ऐसा नहीं है " । शक्डालपुत्र- " देवानुप्रिय । किस हेतुसे आप ऐसा कहते हैं ? क्या आप मेरे धर्माचार्य यावत् भगवान् महावीर के साथ विवाद करनेमें असमर्थ हैं ? | " गोशालक - जैसे अज्ञात नामवाला कोई पुरुष - तरुण है, बलवान् है, युगवान् अर्थात् शुभ मुहर्त्तवाला है, क्योंकि शुभमुहूर्त्त बलवृद्धि करनेवाला है, यावत् शब्द से - " युवा (ज्वान), नीरोग है, जिसका સારી પેઠે જ્ઞાન પ્રાપ્ત કરેલા છે, શુ આપ મારા ધર્માંચા ધર્મોપદેશક ભગવાન મહાવીરની સાથે વિવાદ (ધમ ચર્ચા) કરવા સમર્થ છે?” गोशाण - "ना, भेभ नथी " શકેડાલપુત્ર—“દેવાનુપ્રિય ! કયા હેતુથી આપ એમ કહેા છે ? શુ આપ મારા ધર્માચાય ચાવત્ ભગવાન મહાવીરની સાથે વિવાદ કરવામા અસમર્થ છે?” ગાશાળ—“ જેમ અજ્ઞાત નામવાળા ફ્રાઈ પુરૂષ તરૂણ છે, બળવાન્ છે, યુગવાન અર્થાત શુભ મુહૂર્ત વાળાછે, કેમકે શુભ મુહૂર્ત ખળવૃદ્ધિ કરવાવાળુ છે,' थापत शब्दथी-“ युवा (ब्बुवान) नीरोगी होय, मेना थोथे तो न हाय, स्थिर
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy