SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ૪૨ उपासकदासमे सर्वनाङ्गेषु लक्ष्यमाणत्वात्, गात्राणि= अङ्गानि यस्य तादृशः कायः शरीर यस्य सः, लड्ङ्घ नेति - लङ्घनम् = अतिक्रमण, पुननम्, -उच्छलन जवनव्यायामः =जवनानाम्=अति वेगना व्यायामस्तेषु समर्थ :- पटुः | और सेति - उरसिध्वक्षसि भत्रमौरसमर्थादान्तर यद्वल= सामर्थ्यातिशयस्तेन समागत = युक्तः, छेक इनि- 'छेक - दक्ष' शब्दार्थों प्रागुक्तौ प्राप्तार्थः =अधिकृत कर्मसमाप्तिकारी, कुशलः समीक्ष्यकारी, मेधावी धारणा वती बुद्धिर्मेधातवान् झटिति वस्तुतच्चानुभवितेत्यर्थ, निपुणः = उपायारम्भकर्ता"। इति व्याख्या वो या । निपुणेति निपुण = सातिशय यथा स्यात्तथा शिल्प कलाकौशलम् उपगतः =प्राप्तः । अज=जागम् । एडक = मेषम् | सुकर = वराह 'मूअर' इति प्रतीतम् । कुक्कुट कृकवाकु 'मुर्गा' इतिमतीतपक्षिविशेषम् । तित्तिरिं=स्त्रनाम ख्यात क्षुद्रपक्षिणम् । वर्त्तक= 'वटेर ' इतिमतीतम् | लाव = लावम् । कपोत= पारा वत 'परेवा, कबूतर' इत्यादिना प्रसिद्धम् । वायस= काकम् । श्येनक= श्येन 'बाज' इति प्रतीतम् । हस्ते वेत्याशुक्तिस्तु 'भोक्तेष्वजादिषु य यस्मिन्न धर्तुमिच्छति त यथासम्भव यथेच्छ तस्मिन्नेवानायासेन धरती' स्यर्थमभिव्यञ्जितुम् । पिच्छे - हे । कुक्कुटस्यैतत्सभवति । विपाण इति विपाणमत्र सूकरदन्तः । 'निश्चल, निःस्पन्द' - मिति पदद्वय क्रियाविशेषणमनायासत्वद्योतनाय ॥ २१९ ॥ के व्यायाम चतुर और आन्तरिक सामर्थ्य वाला हो, तथा छेक दक्ष, आरभ किये हुए कामको पूरा पाडनेवाला, विचारशील, मेधावी अर्थात किसी बात साराको शीघ्र समझ लेनेवाला, निपुण (प्रयत्न करनेवाला) और अत्यन्त कला कौशलका जानकर हो । ऐसा बलवान् मनुष्य एकबडे से बकरेको, मेढेको, सुअरको, मुर्गेको, तीतरको, बटेरको, लावकको, कबूतरको, कपिंजल (कुरझ) को, कौआको अथवा बाजको हाथ, पैर, खुर, पूछ, पख, सींग, दात बाल जहा कहीं पकड़ता है वहीं निश्चल और नि स्पन्द (निष्कम्प) दबा देता है, उसे जराभी इधर उधर हिलने તેના ચિહ્નો થી વ્યાપ્ત હોય, ડવ કૂદવામાં તથા અન્ય ત વેગવાળાના ય યામમા ચતુર અને આતરિક સામ વાળા હાય, તથા છેક દક્ષ, આાર ભેલા કાને પૂ કરનારા, વિચારશીલ, મેધાવી અર્થાત્ કેઇ વાતના સારાશને એકદમ સમજી લેનાર, નિપુણ ( પ્રયત્ન કરનારા અને અત્યંત કલાકૌશલને જાણકાર હાય, એવા जवान् भनुष्य ोड भोगणाराने, मेढाने, सुमरने, भुरधाने, तेतरने, वर्तने, सावने, उणूनरने, पिसने, झगडाने अथवा जाने, हाथ, पग, परी, चूछ પાખ, સીગ, દાત વાળ, જ્યાથી પકડે છે ત્યાજ નિશ્ચલ અને નિ સ્પન્હ ( નિષ્કર્ષ ) દબાવી દે છે, તેને જરાય આમતેમ ચમકવા દેતા નથી એ પ્રમાણે શ્રમણુ ભગવાન
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy