SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ - ३७६ उपासकदशासन शिरोभागतः, उदग्रम्-उच्छ्रितम्, पृष्ठतःपवाड़ागतः वराह कराऽऽकारम् । अजेति-अजा-छागी तस्याः कुक्षिा जठर तद्वत्कुतिर्यस्य तव, आयामतायामुपमानमिदम् । अवलम्बकुक्षि अधोलम्बमानोदरम्। प्रलम्नेति प्रलम्बा-दीर्घ लम्बो दरस्येवगणेशस्येव अधरः अधरोष्ठः, कर:-शुण्डा च यस्य तत् । अभ्युद्गतेतिअभ्युद्गतौ मुखानिर्गतौ मुकुलभूतमल्लिकापुप्पपछिमली धवलौ च दन्तो यस्य, यद्वा अभ्युद्गतः निस्सृतः मुकुला-कुड्मलो यस्यास्तादृशी या मल्लिका-पुष्पविशेषः, तद द्विमलौ मनोहरौ धवलौ स्वच्छौ च दन्तौं यस्य, अथवा मल्लिकामुकुलबदभ्युद्तो विमलौ धवलौ च दन्तौ यस्य तम्, अत्र पक्षे समामस्तु प्राकृतगतेवचित्र्यादव गन्तव्यः। काश्चनेति-काश्चनस्य सुवर्णस्य कोश्यौ-खड्गादिपिधानीवदन्तप्रमाणेन निर्मिती नातिपृथू र्दीधौं च सम्पुटो तयोः प्रविष्टौ-तदारछनावित्यर्थः, दन्तौ यस्य तत् । आनामितेति-आईपत् नामिता-मम्रीकृता यश्चाप =धनुस्तद्वल्ललितासुन्दरी सवेल्लिना-तिर्गसञ्चालितोच अग्रशुण्डा-शुण्डाग्रभागो यस्य तत् । कृर्मति कूर्म =कमठस्तद्वत् प्रतिपूर्णाः स्थूलचिपिटाश्चरणा यस्य तत् । विंशतीति विशति १ व्याख्यास्वरूपमात्रमिदम्, समासस्तु-अधरश्च करश्वापरकर-(पाण्यङ्ग वादेकवद्भाव:-) लम्बोदरस्येवाधरकर-लम्बोदराधरकरम् मलम्ब लम्बोदराधर कर यस्य तदिति । ऊँचा और पीछेसे सुअरके आकारका रूप बनाया। उसका पेट बकराक पेटके समान लम्या और नीचे लटकता हुआ था। उसकी सूड और होठ खूब मोटे और गणेशजीकी सूड तथा होठके समान थे। उसके दाँत मूहके बाहर निकले हुए मुकुलित मल्लिका पुष्पको भाति निर्मल और सफेद थे, और मानो सोनेकी म्यानमें रखे हुए हों, उसी प्रकार दातों के ठीक बराबर सुवर्णके वेष्टनसे युक्त थे। उसकी सूडका अन भाग कुछ कुछ मुडे हुए धनुषके समान मुडा हुआ था। उसके पैर कछुए के समान स्थूल और चपटे थे। उसके वीस नख थे। उसकी સસ્થિત, સુજાત, આગળથી ઉચુ અને પાછળથી સુઅરના આકારનું રૂપ બનાવ્યું એનું પિટ બકરીના પેટની પિઠે લાબુ અને નીચે લટકતું હતું તેની સૂઢ અને આઠ ખૂબ મોટા અને ગણેશની સૂઢ તથ, હોઠના જેવા હતા, તેના દાત હોની બહાર નીકળેલા અને ખીલેલા મલિકાપુપના જેવા નિર્મળ તથા સફેદ હતા, અને જાણે સોનાના સ્થાનમાં રાખેલા હેય એ પ્રમાણે દાત સારી રીતે સોનાના વેટનથી યુક્ત હતા તેની સૂઠનો અગ્રભાગ જરા-તારા મહાએલા ધનુષ્યની પેઠે મરડાયેલ હતા
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy